________________
Shri Malawian Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa
yanmandir
चंद्रोदयेयोगयाज्ञवल्क्या -तृप्यतामितिवक्तव्यंनानातुप्रणवादिना । तत्रैवगोभिला-गोत्रकस्तर्पणेप्रोक्तःकर्ताएवंनमुह्यति । शर्मन्नर्घा | दिकेकार्यशर्मातर्पणकर्मणि । हेमाद्रौभविष्ये-चतुर्थीसर्वकार्येषुप्रथमातर्पणेस्मृता । छंदोगपरिशिष्टेबृहत्मचेतःस्मृतिनागरखं डेषु सर्वत्रैवपितःप्रोक्तंपितातर्पणकर्मणि । हेमाद्रौव्यासः-प्रथमातर्पणेप्रोक्तासंबुद्धिमपरेजगुः । छंदोगपरिशिष्टे नमोंतेतर्पण यामीतिआदावोमितिचब्रुवन् । नमांतेइतिहेमाद्रौपाठः । यमः-संबंधनामगोत्रेणखधांतनेनमोंततः। तर्पयामिपदेनैवतर्पयत्सितपूर्वकम् । तेनद्वितीयांतनामप्रयोगोपिसिद्धः । प्रयोगस्तुप्रथमापक्षेअस्मत्पितामुकशामुकगोत्रस्तृप्यताम् । तृप्यत्वितिवा । द्वितीयापक्षेअस्मत्पितरममु कशर्माणममुकगोत्रंतर्पयामिनमःखधा । स्वधानमइतिवा। संबुद्धिपक्षेस्मत्पितरमुकशर्मन्नमुकगोत्रेदंतेजलंनमःस्वधेति । वस्तुतस्तुबहुस्मृत्यनु सारात्प्रथमांतप्रयोगमेवयुक्तंपश्यामः । बढचानांगोत्रोच्चारःपूर्वं तस्यगोत्रनामचगृहीत्वेतिबढचसूत्रात् । यद्यपीदंप्रकरणांतरेउक्तंतथापिविश येप्रायदर्शनादितिन्यायेनसर्वत्राप्येवंज्ञेयम् । हेमाद्रिस्तु-गुरुषुबहुवचनंकनिष्ठेषुचैकवचनं तेनसगोत्रनामग्रहणंपुरुषप्रतीतिचंद्रिकायां पैठीनसिस्मृतेः, सकारेणतुवक्तव्यंगोत्रंसर्वत्रधीमतेतिमात्स्याचामुकसगोत्रानस्मत्पितॄनमुकशर्मणस्तर्पयामिस्खधानमइतिप्रयोगइत्याह । आचारादर्शकल्पतरौतु-अमुकगोत्रःपिताअमुकशर्मातृप्यतामिदंजलंतस्मैस्वधेतिप्रयोगइत्युक्तम् । तन्न । पुनश्चतुर्थ्यंतप्रयोगेमानाभावात् । नचखधायोगानुपपत्तिर्मानम् । पितॄन्स्वधानमस्तर्पयामीतिबौधायनेनवाचनिकतत्प्रयोगात्प्रथमांतेपितृप्रयोगोपपत्तेः । योगयाज्ञव || ल्क्या-नामतस्तुखधाकारैस्ताःस्युरनुपूर्वशः । अमुकदेवशर्मेतिप्रयोगइतिपृथ्वीचंद्रः । चतुर्थ्यतनामप्रयोगोपिहेमाद्रावुक्तः । मदनपारिजातेतु-पितृतर्पणेवसुरूपेत्यादिकीर्तनंनेत्युक्तम् । तन्न ।-संबंधमनुकीत्वनामगोत्रेत्वनंतरम् । वस्खादिरूपंसंकीर्त्यखधा
SASSASSASSAGES
आ०र०१२
For Private And Personal