________________
Shri Mar
adhana Kendra
www.kobatirth.org
Acharya Shri Kailashs
y anmandir
आचाररत्नं
अंजलि.
स्मिन्निनयनेकरणत्वासंभवात्रीणित्रिभिमत्रैःसाध्यंतइतिकोविरोधः । अर्घ्यदानेपिकराभ्यांतोयमादायगायत्र्याचाभिमंत्रितमितिव्यासोक्तौ | |मंत्रस्यद्रव्यसंस्कारकत्वात्तद्देदान्मंत्रावृत्तिः । नेहतथेतिनमंत्रावृत्तिरितियुक्तमुत्पश्यामः । अत्रोदीरतामंगिरसआयंतुनऊजैपितृभ्योयेचेहमधु| वाताइतितृचंजपन्प्रतिसिंचेदितिकात्यायनसूत्रेशतृप्रत्ययान्मंत्रपाठकालेप्रसेकः । मंत्रातःकर्मादिरित्यादिपरिभाषा करणमंत्रपरेतिहरिहरः । श्रीदत्तस्तुनेहायवर्तमाने । एवं हिमंत्रपाठकालेप्रसेकेगोत्राघुच्चारणाभावप्रसंगात् । किंतुवर्तमानसामीप्ये । अतोमंत्रपाठोत्तरमेकैकांजलिदान मित्याह । अत्रविनिगमनाभावेनप्रतिमंत्रंगोत्राघुच्चारणम् । अन्यथाप्रत्यंजलिश्रीदत्तादिलिखितत्यागानुपपत्तेः । सर्वत्रपितृशब्दश्रुतेः । यत्तुप्रसे कतर्पणयोर्मेदइतिहरिहरस्तचिंत्यम् मानाभावात् शब्दांतराद्भेदइतिचेन्निनयनस्यापिभेदापत्तेः । त्वयैवतृप्यध्वमितिप्रसेकोक्तेश्च । समंत्रकांज लिदानप्रसेकोंजलित्रयंतर्पणमितिभेदइतिचेत् त्वयादानार्थकत्वस्याप्यनंगीकारात् अतोयत्किंचिदेतत् । | अंजलितर्पणनिर्णयः । सर्वांजलिश्रुतेरंजलिनैवतर्पणमितिकेचित् । अन्येतु-अन्वारब्धेनसव्येनपाणिनादक्षिणेनतु । देवर्षीस्तर्प । येद्विद्वानुदकांजलिभिःपितृनितिकीर्मादेवादितर्पणेसव्यान्वारंभः । पितृतर्पणेत्वंजलिरेवेतिव्यवस्थामूचुः । अपरेतु-एकेनवाहस्तेनकुर्यादे वपितृतर्पणं सव्यान्वारब्धेनोभाभ्यांवेतिश्राद्धहेमाद्रौवसिष्ठोक्तेः सर्वत्र विकल्पमाहुः । अंजलिश्चनहस्तद्ययोगमात्रंकिंतुव्याकोशः । बचानांत्वनादेशेदक्षिणंप्रतीयादितितत्सूत्राद्धस्तेनैवतर्पणम् । काशीखंडे-तर्पयेच्छुचिभिस्तोयैस्तृप्यत्वितिसमुच्चरन् । वृद्धपराशरःदेवेभ्यश्चनमःस्वाहापितृभ्यश्चनमःस्वधा । अत्रचतुर्थीनिर्देशाबाह्मणैनमःस्वाहेत्यादिप्रयोगइतिपृथ्वीचंद्रः । अत्रचतुर्थ्यादेवादीनांदेवतात्वा । वगमाद्रव्यदेवतासंयोगेनयागत्वकल्पनात्तपणेनममेतित्यागइत्युक्तंदेवजानीयेआचारादर्शच ॥
तपणेविभक्तिविचारः हेमाद्रौसत्यतपाः-देवपितृमनुष्यादिस्वशाखाविधिचोदनात् । एकैकांजलिनातृप्तिप्रथमांतेनवाचयेत् ।
93000202322OAD202026
% 3D
For Private And Personal