________________
Shri Martin Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandie
आचाररत्नं शसूर्यस्यचांजलिम् । दत्त्वाप्रदक्षिणंकृत्वाजलंस्पृष्ट्वाविशुध्यतीतिचंद्रोदयेनारसिंहात् ॥ ॥ अर्घ्यदानोत्तरंसंध्यातर्पणमुक्तंप्रयोगपारिजा गायत्री.
ते-अस्यकश्यपऋषिः ब्रह्मादेवता गायत्रीछंदः तर्पणेविनियोगः । भूःपुरुषतर्पयापि ऋग्वेदंतर्पयामि । मंडलं आत्मानं ब्रह्मरूपिणीं गायत्री || ॥४२॥
वेदमातरं सांकृति संध्यां बालां ब्रह्माणी उषसं निमुचं सर्वसिद्धिकरी सर्वमंत्राधिपां । सायंतु विष्णुर्देवता अनुष्टुपछंदः स्वःपुरुषतर्प यामि सामवेदंतर्पयामि विष्णुरूपिणी परमात्मानं सरस्वती वृद्धां वैष्णवीं । एवंपंचदशकृत्वस्तर्पयित्वाद्विराचामेदिति । संध्याकल्पेन
योगपारिजातेचस्मृत्यंतरे-ततस्त्वाचम्यविधिवत्प्राणायामान्नवाचरेत् ॥ ॥ ISI गायत्रीखरूपध्यानन्यासादि । चंद्रोदयेवृद्धपराशरः-जपेतुत्रिपदाज्ञेयाअर्चनेतुचतुष्पदा । न्यासेजपेतथाध्यानेअग्निकार्ये
तथार्चने । सर्वत्रत्रिपदाज्ञेयाब्राह्मणैस्तत्वचिंतकैः । पदशब्दःपादपरः । गायत्र्याश्चतुर्थपादउक्तोगारुडे-परोरजसेसावदोंचतुर्थपदमीरितम् ।
ट्त्रिंशन्मते-मानस्तोकेतिमंत्रणशिखाबंधंतुकारयेत् । जपंहिंसंतिरक्षांसिरक्षाकर्मविवर्जितम् । कात्यायन:-भूर्भुवसुवरित्यापोऽभिमं व्यचपरिक्षिपेत् । रक्षयेद्वारिणात्मानंपरिक्षिप्यसमंततः । प्रणवाद्याव्याहृतीस्तुसावित्रींचजपेत्ततः । शांतिहेमाद्रौब्राह्मे-छंदोगायत्रीगाय च्या सविताचैवदेवता । शुक्लोवर्णोमुखंचाग्निविश्वामित्रऋषिस्तथा । त्रयीशिरःशिखारुद्रोविष्णुहृदयमेवच । उपासनेविनियोगःसांख्यायनस गोत्रजा । त्रैलोक्यंचरणंज्ञेयंपृथिवीकुक्षिरेवच । एवंध्यात्वातुगायत्रींजपेद्द्वादशलक्षणाम् । न्यासाकरणेदोषउक्तः शांतिहेमाद्रौकर्मणोन्यासहीनस्यगृह्मत्यर्धहिराक्षसाः । अस्त्रेणकरशुद्धिकृत्वान्यासंकुर्यादित्युक्तंचंद्रिकायाम् । प्रणवन्यासमाहयोगयाज्ञवल्क्यःअकारंनाभिदेशेतुउकारंहृदिविन्यसेत् । मकारंमूर्ध्निविन्यस्येदेषन्यासोविमुक्तिदः । व्याहृतिन्यासमाहपराशरः-भूर्लोकंपादयोन्य॑स्य ।
॥४२॥ | भुवर्लोकंतुजानुनोः । खर्लोकंगुह्यदेशेतुनाभिदेशेमहस्तथा । जनलोकंतुहृदयेकंठदेशेतपस्तथा । ध्रुवोर्ललाटसंधौतुसत्यलोक प्रतिष्ठितः । मध्य
छee
For Private And Personal