________________
Shri Maha
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsan
Fyanmandir
आचाररत्नं
॥१०५॥
श्वब्रह्मचारीचतेत्रयः । अनंतएवसिध्यतिनैषांसिद्धिरनश्नतामित्यपरावसिष्ठस्मृतेः । ब्रह्मचारीतुउपकुर्वाणकोनैष्ठिकश्च । अनडुत्पभोजनवि. देनकालानियमउक्तइत्युज्ज्वला । यत्तु-ब्रह्मचारिणःसायंप्रातर्भिक्षेथाइतिनियमःसभिक्षायाएवनभोजनस्य । गृहस्थोब्रह्मचारीचयोननंस्तु तपश्चरेत् । प्राणाग्निहोत्रलोपेनअवकीणीभवेत्तुसइत्यपरार्केबौधायनोक्तरुपवासादिरनयोर्न । एकादश्यादेस्तुनित्यत्वात्तयोरुपवासत्वा भावाचानुष्ठानम् । अत्रगृहस्थःसाग्निः । अनग्नयस्तुयेविप्रास्तेषांश्रेयोविधीयते । व्रतोपवासनियमै नादानैस्तथानृपेतिमदनरत्नेभविष्यो क्तेः। अपरार्केबौधायनः-प्राणाग्निहोत्रमंत्रांस्तुनिरुद्धभोजनेजपेत् । त्रेताग्निहोत्रमंत्रांस्तुद्रव्यालाभेयथाजपेत् । बृहस्पतिः-दि वानिद्रापरानंचपुनर्भोजनमैथुने । क्षौद्रकांस्यामिपंतैलंद्वादश्यामष्टवर्जयेत् । पुनर्भोजनमध्वानंभारमायासमैथुने । श्राद्धकृच्छ्राद्धभुक्चैवस वमेतद्विवर्जयेत् । हेमाद्रौव्यासः-आदित्येहनिसंक्रांतावसितैकादशीJहे । व्यतीपातेकृतेश्राद्धेपुत्रीनोपवसेगृही । अपरार्के-अयनेर विसंक्रांतौरविवारेचपर्वसु । मृताहेजन्मदिवसेनकुर्याद्रात्रिभोजनम् । हेमाद्रौजातूकW:-अहन्येवतुभोक्तव्यंकृतेश्राद्धनराधिप । हेमाद्रौ कौर्मे-शाकमांसमसूरांश्चपुनर्भोजनमैथुने । द्यूतमत्यंबुपानंचदशम्यांसप्तसंत्यजेत् । क्वचिद्रूतपरमितिहेमाद्रिः । दशम्यांपुनर्भोजननिषेधः काम्यैकादशीव्रते । सायमांद्यतयोरह्नोःसायंप्रातश्चमध्य॑मे । उपवासफलंप्रेप्सुरित्युक्तेरितिहेमाद्रिमाधवकालादर्शनिर्णयामृतादयः । चंद्रिकायांतुनित्येपिफलसत्वान्नित्यपरत्वमपीत्युक्तम् । इतिविज्ञायकुर्वीतावश्यमेकादशीव्रतम् । विशेषनियमाशक्तोहोरात्रभुजिवर्जितइतिमाध वीयेब्रह्मवैवर्तात् । भूताष्टम्योर्दिवाभुक्त्वारात्रौभुक्त्वाचपर्वसु । एकादश्यामहोरात्रभुक्त्वाचांद्रायणंचरेत् । अत्र-शुक्लाष्टमीकृष्णचतुर्दशी चदर्शोऽथराकारविसंक्रमश्चेतिग्रंथांतरेशुक्लाष्टमीकृष्णचतुर्दश्योःपर्वत्वात्कृष्णाष्टमीशुक्लचतुर्दशीपरंभूताष्टमीपदम् । तेनतयोरेवदिवाभोजननेत्युक्तं १ भोजनंतुवारंवारम् । २ तपोरूपत्वाभावादितिपाठः । ३ प्राणायखाहेत्यादयः प्राणाग्निहोत्रमंत्राः । ४ एकादशीदिने । ५ दशमीद्वादश्योः । ६ एकादश्यां ।
SoSaw9999999SSAS
तहमाद्रिमाधवाशक्तोहोरात्रभुजाकृष्णचतुर्दशी
टम्यादिवाभुक्त्वारात्रौभक्त्वातावश्यमकादशीव्रतम् । विशेषशानणयामृतादयः ।
&चदर्शोऽथरा
१०५॥
For Private And Personal