________________
Shri Maharlin Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsage Fyanmandir
चंद्रिकायाम्-रात्रेस्तुपश्चिमोयामोमुहूर्तोब्राह्मउच्यते । स्मृतिरत्नावल्याम्-ब्राह्ममुहूर्तेयानिद्रासापुण्यक्षयकारिणी । तांकरोतितु योमोहात्पादकृच्छ्रेणशुद्ध्यति । एतन्निषिद्धकर्मश्रान्तनिद्रापरम् । अन्यथातूक्तंबहुचकारिकायाम्-अविध्युक्तक्रियाश्रांतमतिनिद्राव शंगतम् । अर्कोऽभ्युदेतिचेदह्नःशेषंस्थित्वासवाग्यतः । उदितेयस्यतेविश्वेत्य॒ग्भिश्चतसूभीरविम् । उपतिष्ठेतविहितकर्मश्रांतस्यनेष्यते । ब्राह्ममुहूर्तोत्थानमावश्यकत्वार्थम् । अंगिराः-उत्थायपश्चिमेयामेरात्रिवासःपरित्यजेत् । प्रक्षाल्यहस्तपादास्यान्युपस्पृश्यहरिस्मरेत् । वामनपुराणे-ब्राह्ममुहूर्तेबुद्ध्येतस्मरेदेववरानृषीन् । स्मृतिरशुचित्वेऽपि । यदास्यादशुचिस्तत्रस्मरेन्मंत्रंनतूचरेदितिनारसिंहात् ।। नाशुचिर्देवर्षिपितॄणांनामानिकीर्तयेदितिविष्णुभिन्नपरम् ॥ ॥ ब्राह्म-उत्थायमातापितरौपूर्वमेवाभिवादयेत् । आचार्यमथविप्रांश्च । भूमावेकेनपाणिना । इदंमूर्खकर्मके । अजाकणेनविदुषोमूर्खाणामेकपाणिनेतिविष्णूक्तेः। श्रोत्रसमौकरौकृत्वापुनःसंयुक्तेनकरद्वयेनेति मदनपारिजातः । अजावत्कर्णावानम्येतिवा । यत्तु-जन्मप्रभृतियत्किंचिद्वतंधर्मसमाचरेत् । सर्वतन्निष्फलंतस्यएकहस्ताभिवादना दितिमदनपारिजातेवचनं तद्भूम्यसंस्पृष्टपाणिपरम् ॥ ॥ अत्रप्रसङ्गात् अभिवाद्यनिर्णयः । जमदग्निः-देवताप्रतिमांदृष्ट्वाय तिंदृष्ट्वात्रिदंडिनम् । नमस्कारंनकुर्याचेदुपवासेनशुद्ध्यति । यतिग्रहणंमान्यमात्रपरमितिस्मृतिरत्नावल्याम् । यवीयसोमातुलादीन्नाभिवा दयेदित्याहगौतमः । ऋत्विक्श्वशुरपितृव्यमातुलानांप्रत्युत्थानमनभिवाद्याहितइति । बृहस्पतिः-जपयज्ञगणस्थंचसमित्पुष्पकुशानलान् । उदपात्रार्घभैक्षान्नंवहंतनाभिवादयेत् । नारदीये तथास्त्रानंप्रकुर्वतंजलमध्यगतंतथा । विवादशीलमशुचिंशयानंनाभिवादयेत् । शाता तपः-पाखंडंपतितंत्रात्य॑महापातकिनंशठम् । सोपानत्कंकृतघ्नंचनाभिवादेत्कदाचन । धावंतंचप्रमत्तंचमूत्रोच्चारकृतंतथा । उच्चारः १ नाभिवादेदितिछंदोनुरोधात् । नाभिवादयेदित्यर्थः ।
Hero
For Private And Personal