________________
Shri Mahalin Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsaas Gyanmandir
आचाररत्नं
परिभाषा
॥८॥
पुरीपोत्सर्गः । भुंजानमाचमाना(?)नास्तिकंनाभिवादयेत् । वमंतंजृम्भमाणंचकुवैतदंतधावनम् । अभ्यक्तशिरसंचैवस्त्रांतनैवाभिवादयेत् । स्रपाणिकमनाज्ञातमशक्तंरिपुमातुरम् । योगिनंचतपःसतंकनिष्ठंनाभिवादयेत् । स्मृत्यर्थसारे-अभिवाद्यद्विजश्चैतानहोरात्रेणशुद्ध्यति । सर्वेवापिनमस्कार्याःसर्वावस्थासुसर्वदा । विष्णुधर्मे–समित्पुष्पकुशादीनिवहंतनाभिवादयेत् । तद्धारीचैवनान्यान्हिनिर्माल्यंतद्भवेत्तयोः । मदनरत्ने-सभायांयज्ञशालायांदेवतायतनेषुच । प्रत्येकंतुनमस्कारोहंतिपुण्यपुराकृतम् । मिताक्षरायाम्-दंतधावनगीतादिब्रह्मचारी विवर्जयेदिति । योगीश्वरः-वाक्पाणिपादचापल्यवर्जयेच्चातिभोजनम् । मनुः-नेक्षेतोद्यतमादित्यंनास्तंयंतंकदाचन । नोपसृष्टंनवारि स्थंनंमध्यनमसोगतम् । अवनपर्युदासार्थोननिषेधार्थः । व्रतशब्दैकवाक्यत्वात् । सएव-नाश्नीयाद्भार्ययासाधनैनामीक्षेतचाश्नतीम् । क्षुवतींनुंभमाणांवानचासीनांयथासुखम् । नांजयंतीखकेनेत्रेनचाभ्यक्तामनावृताम् । नपश्येचप्रसूयंतींतेजस्कामोद्विजोत्तमः। योगी-ठी |वनासृक्शकृन्मूत्ररेतांस्यप्सुननिक्षिपेत् । पादौप्रतापयेन्नानौनचैनमभिलंघयेत् । जलंपिबेन्नांजलिनानशयानंप्रबोधयेत् । शयानंश्रेष्ठम् । श्रेयांसं | नप्रबोधयेदित्युक्तेः । नाक्षैःक्रीडेन्नधर्मघ्नैर्व्याधितैर्वानसंविशेत् । विरुद्धवर्जयेत्कर्मप्रेतधूमनदीतरम् । केशभस्मतुषांगारकपालेषुचसंस्थितिम् । नाचक्षीतधयंतींगांनाद्वारेणविशेक्वचित् । गौतमः-नवाय्वग्निविवादित्यापोदेवान्गाश्वप्रतिपादौप्रसारयेदिति । तत्रक्वचिदृष्टदोषःक्वचिददृष्टो बोध्यः । देवविक्स्नातकाचार्यराज्ञांछायांपरस्त्रियः । नाक्रमेद्रक्तविण्मूत्रष्ठीवनोद्वर्तनानिच । गुरोर्बभ्रुणोदीक्षितस्यचेतिमनौ । स्वानोदकंश्लेष्म वांतानिचनाक्रमेत् । दूरादुच्छिष्टविण्मूत्रपादांभांसिसमुत्सृजेत् । श्रुतिस्मृत्युदितंसम्यनित्यमाचारमाचरेत् । विप्राहिक्षत्रियात्मानोनावज्ञेयाः कथंचन । आमृत्योःश्रियमाकांक्षन्नकंचित्कर्मणिस्पृशेत् । गोब्राह्मणानलान्नानिनोच्छिष्टोनपदास्पृशेत् । ननिंदाताडनेकुर्यात्पुत्रंशिष्यंचताडयेत्। १ नोपरक्तंइतिपाठः । २ नपश्येत्प्रसवंतींच।
॥८॥
For Private And Personal