________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa o
yanmandir
-
कर्मणामनसावाचायत्नाद्धर्मसमाचरेत् । अस्वयैलोकविद्विष्टंधर्ममप्याचरेन्नतु । मातृपित्रतिथिभ्रातृजामिसंबंधिमातुलैः । वृद्धबालातुराचार्य घसंश्रितबांधवैः । ऋत्विक्पुरोहितापत्यभार्यादाससुतादिभिः । विवादंवर्जयित्वातुसाल्लोकान्जयेद्गृही। पराशय्यापरोद्यानगृहयानानिवर्जयेत् । पराण्यदत्तानीति–दाक्षायणीब्रह्मसूत्रीवेणुमान्सकमंडलुः । कुर्यात्प्रदक्षिणंदेवमृद्गोविप्रवनस्पतीन् । दाक्षायणंहेम तन्मयेकुंडले । वैणवीं धारयद्यष्टिंसोदकंचकमंडलुम् । यज्ञोपवीतेदंडंचशुभेरौक्मेचकुंडलेइतिमनुः । योगीश्वरः-भूशुद्धिर्मार्जनाद्दाहालकालाद्गोक्रमणात्तथा । सेकादल्लेखनाल्लेपाद्नुहंमार्जनलेपनात् । गृहस्यपृथग्ग्रहोमार्जनलेपयोःप्रत्यहप्राप्त्यर्थइतिविज्ञानेश्वरः । बढ्चगृह्य-पापकंगंधमाघायाक्षि स्पंदनेकर्णध्वननेसुचक्षाअहमक्षीभ्यांभूयासंसुवर्चामुखेनसुश्रुत्कर्णाभ्यांमयिदक्षक्रतूइतिजपेदगमनीयांगत्वाज्याज्यंयाजयित्वाऽभोज्यंभुक्त्वाऽ प्रतिग्राह्यंप्रतिगृह्यचैत्यंयूपंवोपहत्य—पुनर्मामैत्विंद्रियंपुनरायुःपुनर्भगः । पुनर्द्रविणमैतुमांपुनर्ब्राह्मणमैतुमांखाहा । इमेधिष्ण्यासोअग्नयोयथा स्थानमिहकल्पताम् । वैश्वानरोवावृधानोंतर्यच्छतुमेमनोहृद्यतरमृतस्यकेतुःस्वाहेतिजपेत् ॥ इतिश्रीमन्नारायणभट्टात्मजश्रीमद्रामकृष्णभट्टसूनु दिनकरभट्टानुजलक्ष्मणभट्टकृतेआचाररत्नेप्रातःकृत्यपरिभाषाशेषः॥ ॥
अथप्रातःस्मरणादि । विष्णुपुराणे-प्रातःस्मरामिभवभीतिमहार्तिशांत्यैनारायणंगरुडवाहनमब्जनाभम् । ग्राहाभिभूतवरवारण मुक्तिहेतुंचक्रायुधंतरुणवारिजपत्रनेत्रम् ॥१॥ प्रातर्नमामिमनसावचसाचमू पादारविंदयुगुलंपरमस्यपुंसः । नारायणस्यनरकार्णवतारण स्यपारायणप्रवणविप्रपरायणस्य ॥२॥ प्रातर्भजामिभजतामभयंकरतंप्राक्सर्वजन्मकृतपापभयापहत्यै । योग्राहवक्रपतितांत्रिंगजेंद्रघोरशोकप्र णाशमकरोद्धृतशंखचक्रः ॥३॥ पंचायतनसारे-प्रातःस्मरामिगणनाथमनाथबंधुंसिंदूरपूरपरिशोभितगंडयुग्मम् । उइंडविघ्नपरिखंड १ मंजनाभमितिपाठः । २ सिंदूरपूर्णपरीतिपाठः।
For Private And Personal