________________
Shri MabeyJain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsus Gyanmandir
| देवजानीये वृद्धमनुः - षडोंकारांजपेद्विप्रो गायत्रींमनसाशुचिः । तिस्रोव्याहृतयः पूर्वप्रथमोंकारसंयुताः । पुनःसंहृत्य चोंकारं मंत्रस्याद्यंतयो स्तथा । तत्रैवहारीतः - प्रणवोव्याहृतयः सावित्रीचेति । अत्रयथासंप्रदायव्यवस्थेत पृथ्वीचंद्रः । स्मृतिरत्नावल्यांतु तत्रैकप्रण वाग्राह्यागृहस्थैर्जपकर्मणि । गृहस्थवञ्चजप्तव्यासाचवैब्रह्मचारिभिः । संपुटाचषडोंकाराभवेत्सातूर्ध्वरेतसामितिव्यवस्थेत्युक्तम् । ऊर्ध्वरेतसोनै ष्टिकाब्रह्मचारिणश्च । वनस्थायतयः । मोक्षार्थिनं प्रत्याहवृद्धपराशरः - योनवांछतिसंतानंमोक्षमिच्छति केवलम् । अंत्योंकारमसौकुर्व | नक्षरंपदमाप्नुयात् । योगयाज्ञवल्क्यस्तु – प्रणवव्याहृतीसार्धंस्वाहांतोहोमकर्मणि । प्रतिलोम प्रकर्तव्याफट्कारांताभिचारकेइत्याह ॥ ॥ अथजपस्थानानि । याज्ञवल्क्यः - अग्यगारेजलांतेवाजपेद्देवालयेपिवा । पुण्यतीर्थेगवांगोष्ठे सिद्धक्षेत्रेथवागृहे । शंखः गृहेत्वे कगुणंजप्यं नद्यादौद्विगुणंमतम् । गवांगोष्ठेशतगुणमभ्यगारेशताधिकम् । सिद्धक्षेत्रेषुतीर्थेषुदेवतायाश्वसंनिधौ । सहस्रशतकोटीनामनंतंवि ष्णुसंनिधौ । कौमें - गुह्यकाराक्षसाः सिद्धाहरंतिप्रसभंयतः । एकांतेतुशुभे देशेतस्माज्जप्यंसदाचरेत् । पारिजाते संध्याकल्पे - प्रात | र्नाभौ करौकृत्वामध्याह्नेहृदिसंस्थितौ । सायंजपस्तुनासाग्रेत्रिसंध्यजपलक्षणम् । योगयाज्ञवल्क्यः - तिष्ठन्यदाजपं कुर्याद्धस्तोहृदय सं मितः । आसीनजपएवस्याज्जानुमात्रेणसंमितः । विशेषांतरमाहस एव - जपस्येहविधिवक्ष्येयथाशक्तिसमासतः । नचक्रमन्नविहसन्न | पार्श्वमवलोकयन् । नापाश्रितोनजल्पंश्चनप्रावृतशिरास्तथा । पादेनपादमाक्रम्यनचैवहितथाकरौ । नैवंविधंजपं कुर्यान्नचसंश्रावयेज्जपम् । उष्णीषीकंचुकीननोमुक्तकेशोगलावृतः । अपवित्रकरोऽशुद्धः प्रलपन्न जपेत्कचित् । क्रोधोमदःक्षुधातंद्रानिष्ठिवनविजृंभणे । श्वनीचदर्शनं निद्राप्रलापश्चजपद्विषः । एतेषांसंभवे वापि कुर्यात्सूर्यादिदर्शनम् । आचम्यवाजपेच्छेषंकृत्वावाप्राणसंयमम् । चंद्रोदयेसांब पुराणे| जपंकुर्वन्यदिष्ठीवेत्क्षुवतेजृंभतेपिवा । आचामेद्भुविन्यस्ताक्षः स्पृशेदम्भोथगोमयम् । योगयाज्ञवल्क्यः - प्रसार्यपादौनजपेत्कुक्कुटासनए
For Private And Personal