________________
Shri Mahathin Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandir
आचाररत्नं
जपभेदाः
॥४५॥
वच । गतासनःशयानोवारथ्यायांशूद्रसंनिधौ । रिक्तभूम्यांचखवायांनजपेज्जापकःस्वयम् । आसनस्थोजपेत्सम्यमंत्रार्थगतमानसः । ध्याये चमनसामंत्रजिह्वोष्ठौचनचालयेत् । नकंपयेच्छिरोग्रीवांदतान्नैवप्रकाशयेत् । वृद्धमनु:-वस्त्रेणाच्छाद्यस्खकरंदक्षिणयःसदाजपेत् । तस्यत सफलंजप्यंतद्धीनंनिष्फलंस्मृतम् । योगयाज्ञवल्क्यः -तूष्णीमासीतचजपंश्चंडालपतितादिकान् । दृष्ट्वातान्वायुपस्पृश्याभाष्यसात्वा विशुद्ध्यति । शांतिहेमाद्रौ-जपकालेयदापश्येदशुचिंमंत्रवित्तमः । प्राणायामस्तदाकार्यस्ततःशेषसमाचरेत् । यदाचैषभवेन्मंत्रीस्वयम प्यशचिःपनः । आचांतःप्रयतोभूत्वान्यासंपूर्ववदाचरेत् । अशुचिर्भूत्रोत्सर्गादिनाऽस्पृश्यस्पर्शादिनावेत्यर्थः । गोभिल:-कदाचिदपिनोवि द्वान्गायत्रीमदकेजपेत् । गायत्र्यग्निमुखाप्रोक्तातस्मादुत्थायतांजपेत् । उत्थायजलान्निर्गत्य । सएव-अभावादन्यवस्त्रस्यसंध्यार्चातर्पणा दिकम् । जलमध्येजपोल्पोऽपिसावित्र्याःक्वापिसर्वशः । [अपिशब्दोऽत्रतुशब्दार्थे । कौर्मे-यदिस्याक्लिन्नवासावैवारिमध्यगतोजपेत् । अ न्यथातुशुचौभूम्यांदर्भेषुचसमाहितः ॥
अथजपभेदाः। बृहन्नारदीये-मंत्रस्योच्चारणंसम्यक्स्फुटाक्षरपदंयथा । जपस्तुवाचिकःप्रोक्तःसर्वयज्ञफलप्रदः । मंत्रस्योच्चारणंकिंचि पदात्पदविवेचनम् । जपस्तुकथितोपांशुःपूर्वस्माद्विगुणाधिकः । धियायदक्षरश्रेण्यास्तत्तदर्थविचारणम् । मानसस्तुजपःप्रोक्तोयोगसिद्धि प्रदायकः । वाचिकउच्चैर्जपः । विष्णुधर्मोत्तरे-त्रयाणांजपयज्ञानांश्रेयःस्यादुत्तरोत्तरम् । यत्तशंखः-नोचैर्जपंबुधःकुर्यात्सावित्र्या श्वविशेषतइति । तन्मानसादिजपप्रशंसाथ नतूच्चैस्त्वनिषेधार्थमितिचंद्रिका। अल्पफलपरमितिपृथ्वीचंद्रः । अन्यश्रवणनिषेधार्थमि तितुयुक्तम् । मनु:-विधियज्ञाजपयज्ञोविशिष्टोदशभिर्गुणैः । उपांशुःस्याच्छतगुणःसाहस्रोमानसःस्मृतः । वसिष्ठः-मानसःशांतिको जप्यउपांशुःपौष्टिकःस्मृतः । सशब्दश्वाभिचारोयंत्रिविधोजपउच्यते । व्यासः-शतंजप्तातुसादेवीपापोपशमनीस्मृता । सहस्रजप्तासादेवी
For Private And Personal