________________
Shri Maher
in Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsamg
Fyanmandir
ISI उपपातकनाशिनी । लक्षजाप्येनचतथामहापातकनाशिनी । कोटिजाप्येनराजेंद्रयदिच्छतितदाप्नुयात् । मनुः-सहस्रकृत्वस्त्वम्यस्यबहि
रेतत्रिकंद्विजः । महतोप्येनसोमासात्त्वचेवाहिर्विमुच्यते । त्रिकं प्रणवोव्याहृतित्रयंगायत्रीच । व्यासः-अष्टोत्तरशतंनित्यमष्टाविंशति मेववा । विधिनादशकंवापित्रिकालेषुजपेद्बुधः । यमस्मृतौनारसिंहेच-सहस्रपरमादेवींशतमध्यांदशावराम् । गायत्रींतजपेन्नित्यंसर्व पापप्रणाशिनीम् । याज्ञवल्क्यः -जपन्नासीतसावित्रींप्रत्यगातारकोदयात् । संध्याप्रामातरेवंहितिष्ठेदासूर्यदर्शनात् । प्रत्यकप्रत्यङ्मुखः ।
प्राक्प्राङ्मुखः । अत्रोदयोत्तरंकालांतरेसायसंध्यावंदनेपिउत्तरावधौविधयेनासनप्रत्यअखत्वयोर्बाधः एवंप्रातरपि । अबाधेनगतौसंभवत्यांबा साधायोग्यत्वात् । मनुः–पूर्वांसंध्यांजपंस्तिष्ठेत्सावित्रीमार्कदर्शनात् । पश्चिमांतुसमासीनःसम्यगृक्षविभावनात् । दशेत्यापत्परमितिचंद्रिका। |संभवापेक्षयाविकल्पइतिदेवजानीये । सूर्योदयनक्षत्रावधिर्जपःकाम्यः । कामनाभावेविहितदशादिसंख्याग्रहइत्याचारादर्शः । तन्न कामाश्रुतेः । आपद्यष्टसंख्येतिस्मृत्यर्थसारे । आपस्तंबः-सावित्रींसहस्रकृत्वआवर्तयेच्छतकृत्वअपरिमितकृत्वोवेति । अपरिमितेत्य । नेनगणनाननिराक्रियते । असंख्यातंतुयज्जतंतजप्तंनिष्फलंभवेदितिशंखोक्तेः । किंतु सहस्रादिभ्योऽधिकसंख्याग्रहणंषाष्ठन्यायादितिके चित् । युक्तंत्वत्राष्टाविंशत्यादिन्यूनग्रहणमेव । सहस्रकृत्वइत्युक्त्वाशतकृत्वइतिन्यूनप्रक्रमात् । पाष्ठेतुएकादेयातिस्रोदेयाइत्यधिकोपक्रमाद्वै लक्षण्यमिति । चंद्रिकायांयोगयाज्ञवल्क्यः -ब्रह्मचार्याहिताग्निश्चशतमष्टोत्तरंजपेत् । वानप्रस्थोयतिश्चैवसहस्रादधिकंजपेत् । शत |मित्यनुदितहोमिपरमितिचंद्रिका॥
जपमालाविचारः । माधवीयेशंखः-कुशवृस्यांसमासीनःकुशोत्तरीयोवाकुशपवित्रपाणिःसूर्याभिमुखोवाक्षमालामादायदेवतां ध्यायन्जपंकुर्यादिति । स्कांदे-सौवर्णराजतंताम्रस्फाटिकरत्नजंतथा । अरिष्टंपुत्रजीवं(?)चशंखप तथामणिम् । कुशग्रंथिंचरुद्राक्षमुत्तमंचो|
For Private And Personal