________________
Shri Mahan
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
y
anmandir
आचाररत्नं
। तरोत्तरम् । सांबपुराणे-प्रवालहेममुक्ताभिर्मणिरुद्राक्षपुष्करैः । दर्भारिष्टकबीजैश्चशंखैाजीवकर्जपेत् । रामार्चनचंद्रिकायाम्
तुलसीकाष्ठघटितैर्मणिविर्जपमालिका । सर्वकर्मसुसर्वेषामीप्सितार्थफलप्रदा । हारीत:-स्फटिकेंद्राक्षकैर्मालातथैवांगुलिपर्वभिः । शंख ॥४६॥
Rell रूप्यमयीमालाकांचनीनिंबजोत्पलैः । पद्माक्षकैश्चरुद्राक्षर्विद्रुमैर्मणिमौक्तिकैः । गौतमः-अंगुल्याजपसंख्यानमेकमेकमुदाहृतम् । रेख
याष्टगुणपुत्रजीवै(१)र्दशगुणाधिकम् । शतस्याच्छंखमणिभिःप्रवालैश्चसहस्रकम् । स्फटिकैर्दशसाहस्रमौक्तिकैर्लक्षमुच्यते । पद्माक्षैर्दशलक्षंतुसौ वर्णैःकोटिरुच्यते । रुद्राक्षमधिकृत्योमासंवादेब्राह्म। -लक्षकोटिसहस्राणिलक्षकोटिशतानिच । जपेतुलभतेपुण्यंनात्रकार्याविचारणा । शिवकार्तिकेयसंवादेलेंगे-सर्वमंत्रजपंकुर्याद्विजोरुद्राक्षमालया । ब्राह्म-सशब्दाचंचलायाचत्रुटिताग्रंथिनाविना । भिन्नसूत्रेणग्रथिता पाखंडस्यपुरातनी । मालादुःखप्रदायिन्योग्रथितानिंद्यतंतुभिः । वाराहे-उत्तमाष्टाधिकशतंचतुःपंचाशन्मध्यमा । कनीयसीतदर्धच परिमाणेनसुंदरि । नोच्छिष्टःसंस्पृशेत्तांतुस्त्रीणांहस्तेनधारयेत् । आकाशेस्थापनंकुर्यान्नचवामेनसंस्पृशेत् । नदर्शयेच्चकस्यापिचिंतयित्वाचगो |पयेत्॥ ॥मालासंस्कारविधिः।मंत्रदेवप्रकाशिकायाम्-समासेनाक्षसूत्रस्यविधानमिहकथ्यते । पंचविंशतिभिर्मोक्षत्रिंशद्भिर्ध | नसिद्धयः । सर्वेऽर्थाःसप्तविंशत्यापंचदश्याभिचारकम् । पंचाशद्भिःकाम्यकर्मसिद्धिःस्साच्चतुरुत्तरैः। अष्टोत्तरशतैःसर्वसिद्धिरक्षःकृतस्रजः । अन्योन्यसमरूपाणिनातिस्थूलाकृतीनिच । जंतुभिर्नविशीर्णानिनजीर्णानिनवानिच । गव्यैस्तुपंचभिस्तानिसंप्रक्षाल्यपृथक्पृथक् । ततोद्विजें द्रपुण्यस्त्रीनिर्मितं ग्रंथिवर्जितम् । त्रिगुणंत्रिगुणीकृत्यसूत्रप्रक्षाल्यपूर्ववत् । अश्वत्थपत्रैर्नवभिःपद्माकारंप्रकल्पयेत् । सूत्रंमणीश्वगंधाद्भिःक्षालि तांस्तत्रनिक्षिपेत् । तारंशक्तिमातृकांचसूत्रेचैवमणिष्वथ । विन्यस्यपूजयेदाज्यैर्जुहयाद्भक्तिसंयुतः । मणिमेकैकमादायसूत्रतत्रतुयोजयेत् । मुखेमुखंतुसंयोज्यं पृष्ठपृष्ठंचयोजयेत् । प्रोक्तसंख्यान्यमेकाक्षमेरुत्वेनाग्रतोन्यसेत् । एकैकमणिमध्येतुग्रंथिबंधप्रकल्पयेत् । स्वयंग्रथितमालातुश
॥४६॥
For Private And Personal