________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
आचाररत्नं डले । कृष्णभट्टीयेव्यासः-हस्ताभ्यांमुकुलीकृत्वानामिकामूलपर्वणः । अंगुष्ठौतुक्षिपेदुक्तामुद्रैषावाहनीबुधैः । अधोमुखीत्वियंचेत्स्या 5 गायत्रीज.
स्थापनीमुद्रिकास्मृता । संनिधायोच्छ्रितांगुष्ठौमुष्टयासंयोजनीभवेत् । अंतःप्रवेशितांगुष्ठासैवसंरोधिनीमता । नमस्काराभिधामुद्राज्ञेयापाणी ॥४४॥
तुसंहतौ । प्रसार्यदक्षिणंहस्तवामस्योपरिचक्रमात् । कनिष्ठाद्यंगुलीनांचसंकोचेनसमानयेत् । अंगुष्ठान्मूलपर्यंतसंहाराख्येयमीरिता । हस्त योरुभयोःसम्यगुच्छ्रितामंगुलीषुच । मध्यमातर्जनीयोगात्कनिष्ठोपकनिष्ठयोः । संश्लेषाद्धेनुमुद्रेयंगोस्तनीचेश्वरप्रिया ॥ ॥ गायत्र्याः स्वरूपमाहयोगयाज्ञवल्क्य:-श्वेतवर्णासमुद्दिष्टाकौशेयवसनातथा । श्वेतैर्विलेपनैःपुष्पैरलंकारैश्चभूषिता । आदित्यमंडलांतस्थाब्रह्मलो कगतातथा । अक्षसूत्रधरादेवीपद्मासनगताशुभा । बहृचपरिशिष्टे अथमंत्रदेवतांध्यात्वाआगच्छवरदेदेविजपेमेसंनिधौभव । गायं तंत्रायसेयस्माद्गायत्रीत्वंततःस्मृतेत्यावाद्यपूजयेदिति । चंद्रिकायांगोभिल:-आयाहिवरदेदेविच्यक्षरेब्रह्मवादिनि । गायत्रिछंदसांमा
तब्रह्मयोनेनमोस्तुते । व्यास:-तेजोसीतिचमंत्रेणगायत्रीमावहेविजः । उपस्थायतुरीयेणनमस्कृत्यजपेञ्चताम् । तुरीयेणेतिनमस्तेतुरीयाये II त्यादिसावदोमित्यंतेन । आवाहनमंत्राणांयथाशाखंब्यवस्था।
___ गायत्रीजपप्रकारमाहयोगीश्वरः-प्रणवःपूर्वमुच्चार्योभूर्भुवःस्वस्ततःपरम् । गायत्रीप्रणवश्वांतेजप्येष्वेवमुदाहृतम् । बौ धायनः-उभयतःसप्रणवांसव्याहृतिकांजपेदिति । वृद्धपराशरः-प्रणवोभूर्भुवःस्वश्चपुनःप्रणवसंयुताम् । अंत्योंकारसमायुक्तांम न्यतेकवयःपरे । प्रणवोंतेतथाचादौआहुरन्येजपक्रमम् । आदावेवकारोब्याहृत्याचादितस्ततः । तदायांचतदंतांचकुर्यात्प्रणवसंपुटाम् ।।
॥४४॥ १ संवर्तः-गायत्रींत्र्यक्षरांबालांसाक्षसूत्रकमंडलुम् । रक्तवस्त्रांचतुर्वक्रांहंसवाहनसंस्थिताम् । ब्रह्माणीब्रह्मदैवत्यांब्रह्मलोकनिवासिनीम् । आवाहयाम्यहंदेवींगायत्री सूर्यमंडलात् । इति । २ आवहेदावाहयेत् ।
9009999
For Private And Personal