________________
Shri Mahavirtain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandir
कर्मोवाराहएवच । सिंहाक्रांतमहाक्रांतंततोमुद्गरपल्लवाविति । तल्लक्षणंतत्रैव-संमुखसंधितौहस्तावुत्तानौकुंचितांगुली । कुंचितावकाः ।। संपुटंपद्मकोशाभौकरावन्योन्यसंहतौ । विततंसंहतौहस्तावुत्तानावायतांगुली । विस्तीर्णसंहतौपाणीमिथोमुक्तांगुलिद्वयौ। अंगुल्यौकनिष्ठे । सं। | मुखासक्तयोःपाण्योःकनिष्ठाद्वययोगतः । शेषांगुलीनांवैकल्येद्विमुखत्रिमुखादयः । कनिष्ठयोर्योगेंगुष्ठयोर्योगेचशेषांगुलीनांवैकल्येद्विमुखम् ।। तर्जन्योोंगेत्रिमुखम् । मध्यमयोोंगेचतुर्मुखम् । अनामिकयोर्योगपंचमुखम् । शेषांगुलीनांसंयोगेकनिष्ठायोगनाशने । तिर्यसंयुज्यमानागौसंयुक्तांगुलिमंडलौ । हस्तौषण्मुखमित्युक्तामुद्रामुद्राविशारदैः । आकुंचितानौसंयुक्तौन्युजौहस्तावधोमुखम् । उत्तानौतादृशावेवव्यापकां| जलिकंकरौ । अधोमुखौबद्धमुष्टीमुक्ताग्रांगुष्ठकौकरौ । शकटंनामकथितंयमपाशमतःपरम् । बद्धमुष्टिकयोःपाण्योरुत्तानावामर्तजनी । कुंचिता ग्रान्ययायुक्तातर्जन्यान्युब्जवक्रया । उत्तानसंधिसंलीनबद्धांगुलिदलौकरौ । संमुखौघटितौदीर्घागुष्ठौग्रथितमुच्यते । संचितोभंगुलिमस्ता दृशादक्षिणेनतु । अधोमुखेनसंयुक्तःसंमुखोन्मुखमुच्यते । संचितासंबद्धा । उत्तानोन्नतकोटीचप्रलंबःकथितौकरौ । उत्तानानामिकाकनिष्ठि कावित्यर्थः । मुष्टीचान्योन्यसंबद्धावुत्तानौमुष्टिकोभवेत् । मत्स्यस्तुसंमुखीभूतौयुक्तानामकनिष्ठिकौ । ऊर्ध्वंसंयुक्तवकाग्रौशेषांगुलिदलौकरौ । अधोमुखःकरोवामस्तादृशादक्षिणेनतु । पृष्ठदेशेसमाक्रांतःकूर्मोनामाभिधीयते । अवमध्येवामभुजःपक्षाभ्यामाश्रयेत्करम् । वराहःकथ्यतेक क्षसमीपाश्रयकेकरे । सिंहाक्रांतंसमाख्यातंकर्णार्पितकरावुभौ । किंचिदाकुंचिताग्रौचमहाक्रांतंततःपरम् । उकिंचिद्गतौपाणीमुद्गरोवामत | जनी । ग्रस्तादक्षिणहस्तेनपल्लवोदक्षिणःकरः । मूर्ध्निअधोमुखःस्थितोदक्षिणःकर पल्लवइत्यर्थः । चंद्रिकायांमहासंहितायाम् नजा तुदर्शयेन्मुद्रामहाजनसमागमे । शौनकस्तुयोनिमुद्रामेवाह-षडंगमंत्रैर्विन्यस्ययोनिमुद्रांप्रदर्शयेत् । गायत्रींसंस्मरेद्धीमान्हृदिवासूर्यमं
१ लक्ष्यसमीपेतिपाठः ।
For Private And Personal