________________
Shri Man Aradhana Kendra
आचाररत्नं
॥ ४३ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शैवंद्वादशं त्वाष्ट्रत्रयोदर्शवासवं चतुर्दशंमारुतंपंचदशं सौम्यंषोडश मांगिरिसं सप्तदशं वैष्णवमष्टादशमाश्विनमे कोनविंशंप्राजापत्यं विंशं सर्वदेवमेकविंशं रौद्रंद्वाविंशंत्रात्रयोविंशेवैष्णवं चतुर्विंशमिति । चंद्रिकायाम् — अथतत्त्वानिवक्ष्यामि अक्षराणांविशेषतः । पृथिवीद्युदकंतेजोवायुरंबरमेव च । गंधोरसोथरूपंचस्पर्शःशब्दो वागिति । हस्तावुपस्थंपायुश्चपच्छ्रोत्रेत्वक्चचक्षुषी । जिह्नात्राणं मनस्तत्त्वमहं कारोमहांस्तथा । गुणत्रयंच सततं क्रमशस्तत्त्वनिश्चयः । तत्रैव – सहानित्याविश्वहृदयाविलासिनीप्रभावतीलीलाशांताशांतिर्दुर्गासरस्वतीविश्वरूपाविशालाआप्यायनीवि |मलातमोमयीहिरण्यरूपासूक्ष्माविश्वायोनिर्जया वहापद्मालयावराशोभनागदा रूपेतिशक्तयइति । अक्षरदेवतातत्त्वशक्तीनामुक्तिरक्षरन्यासोत्तरं | देवतादिन्यासार्था । यद्वामुकदेवताकामुकशक्तिकामुकतत्त्वकामुकाक्षरायनमइत्यक्षरन्यासार्था । अक्षरविन्यास कालेतत्तद्देवतादिध्येयमित्येवमर्थं वा । चंद्रिकायामंगन्यासमाहत्र्यासः - हृदितत्सवितुर्न्यस्यन्यसेत्कंठेवरेणियम् । भर्गोदेवस्येतिखंडशिखायांतुततोन्यसेत् । धीमहीति न्यसेद्वक्रेधियोयोन श्चनेत्रयोः । प्रचोदयादितिपदमस्त्रार्थे विनियोजयेत् । ॐभूरंगुष्ठयोर्न्यस्य ॐ भुवस्तर्जनीद्वये । ॐ स्वश्चैवतथान्यस्यमध्यमा भ्यांयतेंद्रियः । अनामिकाद्वये धीमान्न्यसेत्तत्पदमग्रतः । कनिष्ठिकाद्वये भर्गः पाण्योर्मध्येधियः पदम् । अत्रसर्वेमंत्राः सप्रणवानमोंताश्च । ॐकार मादावुच्चार्यमंत्रबीजमतः परम् । नामग्राह्यंनमोंतंचजपन्यासः प्रकीर्तितइतिचंद्रिकायांशांति हेमाद्रीचभृगूक्तेः ॥ ॥ अथगायत्री कवचम् | चंद्रिकायां ॐमितिहृदि । भूरितिमुखे । भुवइतिशिरसि | स्वरितिसर्वांगे । तत्रैवव्यासः - विन्यस्यैवंजपेद्यस्तुगायत्रीं | वेदमातरम् । ब्रह्मलोकमवाप्नोतिव्यासस्यवचनंयथा ।
मुद्राप्रकारः - चंद्रिकायांब्रह्मकल्पेच – अथातोदर्शयेन्मुद्राः संमुखंसंपुटंतथा । ततो विततविस्तीर्णेद्विमुखत्रिमुखेततः । चतु ||र्मुखंपंचमुखंषण्मुखाधोमुखेततः । व्यापकांजलिकाख्यंचशकटंतदनंतरम् । यमपाशंचग्रथितंततःस्यात्संमुखोन्मुखम् । प्रलंबंमुष्टिकोमीनः
For Private And Personal
मुद्राप्रका.
॥ ४३ ॥