________________
Shri Mahasa Aradhana Kendra
www.kobairth.org
Acharya Shri Kailashsisi
yanmande
युगेइति । शिवमूर्तिर्दशभुजापूज्या-पिनाकिनंवत्रिणदीप्तशूलंपरश्वधिनंगदिनस्वायतासिम् । दिव्यंचापमिषुधीचाददानव्याघ्राजिनंपरि पिणंदंडपाणिमितिभारतात् । चतुर्भुजेत्यन्ये । त्रियंबकेतिमंत्रंतुतथातत्रप्रयोजयेत् । देवीपुराणे-वार्तवित्तप्रदंलिंगस्फाटिकंसर्वकाम दम् । नर्मदागिरिजश्रेष्ठमन्यद्वापिहिलिंगवत् । कृत्वापूजयविद्रलप्स्यसेचेप्सितंफलम् । तिथितत्वेभविष्ये-तथामलकमात्रंतुकृत्वा लिंगहिरण्मयम् । संपूज्यरत्नजटितंशिवलोकेमहीयते । मृद्भस्मगोशकृत्पिष्टताम्रकांस्यसमुद्भवम् । कृत्वालिंगंसकृत्पूज्यवसेत्कल्पायुतंदिवि । काशीखंडेनर्मदेशमाहात्म्ये-यावत्योदृषदःसंतितवरोधसिनर्मदे । तावत्योलिंगरूपिण्योभविष्यंतिवरान्मम । भविष्ये—बाण | लिंगानिराजेंद्रख्यातानिभुवनत्रये । नप्रतिष्ठानसंस्कारस्तेषामावाहनंनच । एवमेवप्रपूज्यानिशिवरूपाणिभावतः । कालोत्तरे-त्रिपंचवारं यस्यैवतुलासाम्यनजायते । तद्बाणंहिसमाख्यातंशेषंपाषाणसंभवम् । क्रियासारे-लिंगस्यशिवनाभेस्तुनहिपीठप्रकल्पनम् । तदाधारशिलै वस्यात्तस्यपीठमितिस्मृतम् । उत्तमंमध्यमंचैवाधमलिंगंत्रिधोच्यते । एष्वेकैकंत्रिधातद्वदुक्तमंगुलिमानतः । नवाप्टसप्तांगुलिकलिंगंश्रेष्ठतथास्म | तम् । षट्पंचकचतुर्मानंमध्यमंत्रिविधंस्मृतम् । त्रिब्येकांगुलिकलिंगत्रिविधंतुकनीयसम् । उत्तमबुद्बुदाकारंमध्यमंकुक्कुटांडवत् । अधमंगोककुद | | त्स्यादितिलिंगंविधास्मृतम् । तिथितत्वेकालकौमुद्यांचस्कांदे-अक्षादल्पपरिमाणनलिंगंकुत्रचिन्नरः । कुर्वीतांगुष्ठतोहखनकदाचित्स। माचरेत् । अंगुष्ठतोंगुष्ठपर्वग्रंथेः । अंगुष्ठांगुलिमानंतुयत्रयत्रोपदिश्यते । तत्रतत्रबृहत्पर्वग्रंथिभिर्मिनुयात्सदेतिछंदोगपरिशिष्टादित्युक्तंतिथि तत्वे । सिद्धांतशेखरे-अंगुलादिवितस्त्यंतलिंगंगेहेप्रपूजयेत् । प्रासादेतुतदूर्ध्वस्यात्पूजनीयंप्रयत्नतः । लिंगमस्तकविस्तारपूजाभागस मंनयेत् । नाहंतत्रिगुणंकुर्यान्नाहवत्पीठविस्तृतिः । विस्तारद्विगुणंकुर्यादुन्नतपीठमुत्तमम् । वृत्तवाचतुरस्रवामध्येकंठसमन्वितं । द्विगुणंलिंग नाहाचकंठनाहंसमाचरेत् । त्रिमेखलमधश्चोर्ध्वसमंवायविमेखलम् । लिंगमस्तकविस्तारेषड्डागविभजेत्ततः । मेखलामेकभागेनकुर्यात्खातंचतत्स
229202929092099999999
For Private And Personal