________________
Shri Mahasain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashs
Gyanmandir
आचाररत्नं
देवपूजा.
॥८४॥
मम् । लिंगदैर्घ्यसमंकुर्यात्प्रणालंपीठबाह्यतः । विस्तारंतत्सममूलेतदनेचतदर्धतः । जलमार्गःप्रकर्तव्यस्तस्यमध्येत्रिभागतः । कुर्यात्पीठाधूदीवान Sणालंचशिवोदितम् । सर्वेषारत्नलिंगानांसपीठानांविशेषतः । लौहादीनांचलिंगानामेवंलक्षणमाचरेत् । गौतमीतंत्रेतु- लिंगमस्तकविस्तारो
लिंगोच्छ्रायसमोभवेत् । परिधिस्तत्रिगुणितस्तद्वत्पीठव्यवस्थितम् । प्रणालिकातथैवस्यात्पंचसूत्रविनिर्णयः । लिंगमस्तकविस्तारदैर्घ्यलिंगोचतेसमे। तद्विगुणवेष्टन्नाहंलिंगस्थौल्यम् । तत्समंवृत्तचतुसंवापीठमधश्चोर्चाचेतितत्वम् । पीठोच्चतालिंगोच्चताद्विगुणा । नंदिपुराणे-त्रिकोणफलकाका रंशूलाग्रंजर्जरंनतम् । कपिलंचापियलिंगंतद्गृहस्थोनपूजयेत् । तथादीक्षितानांद्विजान्येषांस्त्रीणामपितथैवच । लिंगेस्वगुरुणादत्तेपूजानान्यत्रचो दिता । सूतसंहितायांशिवपूजाविधिप्रक्रम्य-समासीनःसदामौनीनिश्चलोद खःशुचिः । सोमशंभुः देवस्यदक्षिणेभागेसन्निविष्टः सुखासने । ज्ञानरत्नावल्याम्-नपाच्यामग्रतःशंभो!त्तरेयोषिदाश्रये । नप्रतीच्यांयतःपृष्ठंतस्माद्दधेसमाश्रयेत् । दक्षंदक्षिणभागं । ति थितत्वेनंदिपुराणे-चरलिंगेर्चयेद्देवंपूर्वाभिवदनंबुधः । स्थिरलिंगेयथाकामसुखमादौतथार्चयेत् । चंद्रिकायांहारीतः-आराधयेन्म हादेवंभावपूतोमहेश्वरम् । मंत्रेणरुद्रगायत्र्याप्रणवेनाथवापुनः । ऐशानेनाथवारौद्रेत्र्यंबकेणसमाहितः। तथोत्तमःशिवायेतिमंत्रेणानेनवायजेत् ।
बौधायनः अथातोमहादेवस्याहरहःपरिचर्याविधिव्याख्यास्यामः । खात्वाशुचौदेशेगोमयेनोपलिप्यप्रतिकृतिकृत्वाक्षतपुष्पैर्यथालाभम चयेत्सहपुष्पोदकेनमहादेवमावाहयेदोंभूमहादेवमावाहयामिॐभुवोमहादेवमावाहयामिॐखमहादेवमावाहयामिॐ भूर्भुवःस्वमहादेवमावाह यामीत्यावाद्यायातुभगवान्महादेवइत्यथस्वागतेनाभिनंदयतिस्वागतंसुखागतंभगवतमहादेवायैतदासनमुपकृप्तमत्रास्तांभगवान्महादेवइत्यत्रकूर्च ददाति भगवतेयंकू!दर्भमयस्त्रिवृद्धरितःसुपर्णस्तंजुषस्खेत्यत्रस्थानासनानिकल्पयत्यग्रेब्रह्मणेकल्पयामिविष्णवे दक्षिणतःस्कंदाय विनायकाय पश्चिमत शूलायमहाकालाय उत्तरतःउमायै नंदिकेश्वरायकल्पयामीतिकल्पयित्वा सावित्र्या योरुद्रोअग्नावितिचपात्रमभिमंत्र्य प्रक्षाल्यत्रिप
QI||८४॥
For Private And Personal