________________
Shri Mahayain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailasheggersuri Gyanmandir
आचाररत्नं
मार्जन.
॥४१॥
वता । तत्रैव-अमिश्चेतिपिबेत्तोयंत्वस्यसूर्यमृषिविदुः । देवताग्निर्भवेच्छंदोगायत्रंणोक्षणविधिः । सूर्यस्येत्यस्याग्निर्ऋषिःप्रकृतिश्छंदःसूर्यमन्यु मन्युपतिरात्रयोदेवताइतिचंद्रिकामदनपारिजातौ । नारायणऋषिःसूर्योदेवतागायत्र्युपरिष्टाद्ब्रहतीछंदइतिहरिहरः। ब्रह्माऋषिःप्रकृति श्छंदःआपोदेवतेति पृथ्वीचंद्रः । अग्निश्चेत्यस्यसूर्यऋषिः प्रकृतिश्छंदः अग्निमन्युमन्युपत्याहानिदेवताइतिचंद्रिका । आपःपुनंत्वित्यस्यमारी चाकश्यपोविष्णुर्वाऋषिः आपोदेवताअनुष्टुपछंदइतिसएव । नारायणऋषिरितिदेवजानीये ॥ ॥छंदोगानामाचमनेमंत्रमाहगौतमःअहश्चमादित्यश्चपुनात्वितिप्रातः । रात्रिश्चमावरुणश्चपुनावितिसायमिति । अनयोःप्रजापतिक्रपिलिँगोक्तादेवतेतिचंद्रिका । विष्णुःजानुभ्यामुपरिष्टात्तुशुष्कवासाःस्थितोजले । सांध्यमाचमनंकुर्वन्शुचिःस्यादशुचिस्त्वधः । पुनर्जिनमुक्तं बढचपरिशिष्टे-अथपुनराच म्यमार्जयेत्प्रणवव्याहृतिसावित्रीभिरापोहिष्ठेतिसूक्तेनेति । शौनकीयेऽप्येवम् । गायत्रीकल्पेतु-आपोहिष्ठेतित्रिभिःपादान्ते शंनोदे वीरितिचतुर्भिरर्धचाते इदमापइतित्रिभिधंगते । मार्जनोत्तरमघमर्षणंयोगयाज्ञवल्क्यः । जलपूर्णतुचुलुकंनासिकाग्रेविधृत्यच । प्राणा निरुधन्द्रुपदांपठित्वातजलंक्षिपेत् । कात्यायनः-जपेदनायतासुर्वात्रिःसकृत्वाघमर्षणम् । कौर्मे-आपःपाण्योःसमादायघाणमासज्यत
च । बहुचपरिशिष्टे अथगोकर्णवत्कृतेनहस्तेनोदकमादायनासिकाग्रेधारयन्कृष्णघोरपुरुषाकृतिमात्मानमंताप्यस्थितंविचिंय संयतप्रा णोऽघमर्षणसूक्तंद्रुपदामृचंवावर्तयेत्तंपाणिस्थेउदकेपतितंध्यात्वावामतोभुवितीव्रपातेनक्षिपेदित्येवमेकेनकुवैतीति । संध्याकल्पे-खहस्तवा रिनासाग्रेपठित्वाद्रुपदांक्षिपेत् । अर्धभूमौशिरस्पर्धसर्वभुव्यघमर्षणम् । अत्रकरपाण्योरैच्छिकोविकल्पः । योगयाज्ञवल्क्यः -अघमर्षण सूक्तस्यऋषिश्चैवाघमर्षणः । आनुष्टुभंभवेच्छंदोभाववृत्तंचदैवतम् । अश्वमेधावभृथकेविनियोगोस्यकल्पितः । अघमर्षणोत्तरमाचमनमाहचंद्रि
SO90000000
॥४१॥
१ सद्बाइतिपाठः । २ पाप्मानमितिपाठः । ३ भाववृत्तिश्चेतिपाठः ।
For Private And Personal