________________
Shri Mabinin Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsvri Gyanmandir
आचाररत्न
म. स्वानं.
रेणव्याहृतिमिर्गायत्र्यावादावतेचांतर्जलेघमर्षणंत्रिरावर्तयेत् द्रुपदांवायंगौरितिवातृचंप्राणायामवासशिरसमोमितिविष्णोस्मिरणमिति । सुम नसामभावेतुलस्यादि । अभ्यर्हितत्वात्पाणिशब्दस्यपूर्वनिपातः । तेनपूर्वदक्षिणोपक्रमंचरणौप्रक्षाल्यपाणीक्षालयेदित्यर्थः । कुशानामुपग्रहोधार यस्येतिधृतकशइत्यर्थः। अंतेचैतदिति इसमेवरुणइत्याद्यष्टमिर्मत्रैरभिषेकोवक्ष्यमाणमंत्राभिषकोत्तरमपिकार्यइत्यर्थः । आदावतेचेति आपोहि ठेत्यादौचित्पतिर्मापुनात्वित्यस्यांतेच प्रणवव्याहृतिगायत्रीभिरभिषिचेदित्यर्थः । नित्यंमध्याह्नस्नानंतेनास्यविधेर्नैमित्तिकखानादावप्राप्तिः प्रकृति विकृतिभावस्थचनित्यपदेननिरासात् । अन्यथाप्रातःस्नानमित्येवावक्ष्यत् । प्रातःखानेतुयथाहनीत्यतिदेशाद्दक्षेणनित्यत्वोक्तेश्चतत्प्राप्तिरितिनि र्णयचिंतामणिः । तन्न । ग्रहणा दिनानेधर्माभावप्रसक्तेश्च । एपखानविधिरित्यस्यातिदेशार्थत्वाच ॥
अथाश्वलायनपरिशिष्टोक्तम्-मध्यंदिनेतीर्थमेत्यधौतपादपाणिमुखोद्विराचम्यायतप्राणःस्नानसंकल्प्यसदर्भपाणिः शुचौदेशेखनित्रेण भुवंगायच्याखात्वोपरिमृदंचतुरंगुलमुद्वास्याधस्तान्मृदंतथाखात्वागायच्यादायगर्भमुद्वासितयाप्रतिपूर्यमृदमुपात्तांशुचौतीरेनिधायगायच्याप्रोक्ष्यत |च्छिरसात्रेधाविभज्यदक्षिणंभागमस्त्रेणदिक्षुदशसुविक्षिप्योत्तरंतीर्थेक्षिप्त्वातृतीयंगायत्र्यभिमंत्रितमादित्यायदर्शयित्वातेनमू+आपादात् गायच्या प्रणवेनवासवांगमनुलिप्य सुमित्र्यानआपओषधयःसंत्वितिसकृदद्भिरात्मानमभिषिच्यदुर्मित्रियास्तस्मैभूयासुर्योस्मान्द्वेष्टियंचवयंद्विष्मइतिमृदम द्भिःप्रक्षालयेदथवरुणप्रार्थनादिनातर्पणांतोक्तेनविधिनास्त्रायान्नास्मिन्प्रारब्रह्मयज्ञांगतर्पणास्त्रंनिष्पीडयेदपुत्रादयोह्यतेताभौमादिषुगृहेचनम् दास्त्रायादिति । वरुणप्रार्थनादिप्रातःस्नानउक्तम् ॥
अथपाद्मभविष्योत्तरोक्तः-अनुद्धृतैरुद्धृतैर्वाजलैःस्वानसमाचरेत् । तीर्थप्रकल्पयेद्विद्वान्मूलमंत्रेणमंत्रवित् । नमोनारायणायेतिमूल मंत्रउदाहृतः । दर्भपाणिस्तुविधिनाखाचांतःप्रयतःसुधीः । चतुर्हस्तसमायुक्तंचतुरस्रंसमंततः । प्रकल्प्यावाहयेद्नंगामेभिर्मत्रैर्विचक्षणः ।
For Private And Personal