________________
Shri Mahay Jain Aradhana Kendra
आ०२०१०
www.kobatirth.org
Acharya Shri KailashsagarGyanmandir
कुर्वीत निशिसंध्यागृहेषुच । नैमित्तिकेपिचस्त्रानेतथाभौमार्कवारयोः । त्रयोदश्यांचसप्तम्यां भरण्यांकृत्तिकासुच । वसिष्ठेनमृत्तिकानाने | प्रकारांतरमुक्तम् — मृदै कयाशिरः क्षाल्यंद्वाभ्यांनाभेस्तथोपरि । पुनश्चतिसृभिः कार्यषद्भिः पादौतथैवच । स्मृतिप्रदीपिकायाम् - कटिसक्थी ऊरुजंधेचरणौचत्रिभिस्त्रिभिः । तथैवहस्तावाचम्यनमस्कुर्याज्जलंतुतत् । ततो गोमयस्नानमाह यमः - आचम्यगोमयेनापिमा नस्तोक्या समालभेत् । अग्रमग्रमितिस्मृत्वामानस्तोकेनवापुनः । मार्जयेद्गोमयं प्राज्ञः सोदकंभानुदर्शितम् । मार्जयेलेपयेत् ।
अथबौधायनोक्तः स्नानविधिः - अथहस्तौप्रक्षाल्यकमंडलुंमृत्पिंडंच परिगृह्यतीर्थंगत्वात्रिः पादौक्षालयेत्रिरात्मानमथापोभिप्रपद्यते हिर ण्यशृंगंव रुणमित्यथांजलिनाउपहंतिसुमित्रियान आपओषधयः संत्वितितांदिशं निरीक्षतियस्यामस्यद्वेष्योभवति दुर्मित्रियास्तस्मैस्युरित्यपउपस्पृश्य त्रिः प्रदक्षिणमुदकमावर्तयतियदपां क्रूरंयद मेध्यंयदशांतंतदपगच्छतादित्यप्सुनिमज्योन्मज्य चांतःपुनराचामेत् आपोवाइदः सर्वविश्वाभूतान्यापः प्राणावाआपःपुनंतुपृथिवीमितिपवित्रेकृत्वाद्विर्मार्जयत्यापोहिष्ठेतितिसृभिर्हिरण्यवर्णाइतिचतसृभिः पवमानः सुवर्जनइत्यनुवाकेन चांतर्जलगतोघमर्ष नत्रीन्प्राणायामान्कृत्वोत्तीर्यवासोनिष्पीड्यक्षालितो रुरहतानिवासांसि परिधायेति । उपहंति गृह्णंति ॥
अथकात्यायनोक्तः —– अथातोनित्यस्नानंनद्यादौमृद्गोमयकुशतिलसुमनस आहृत्योदकांतंगत्वाशुचौ देशेस्थाप्यप्रक्षाल्यपाणिपादौ कुशोपग्र होबद्धशिखोयज्ञोपवीत्या च म्योरुंहीतितोयमामंत्र्यावर्तयेद्येतेशत मिति सुमित्रियानइत्यपोंज लिनादायदुर्मित्रियाइतिद्वेष्यंप्रतिनिषिंचेत्कटिबस्त्यूरुजं घेचरणौकरौमृदात्रिस्त्रिःप्रक्षाल्याचम्यनमस्योदकमाल विष्णुरितिसूर्याभिमुखोनिमजेदापोअस्मानितिस्नात्वोदिदाभ्यइत्युन्मजयनिम
ज्योन्मयाचम्यगोमयेन विलिंपेन्मानस्तोकइतिततोभिषिंचे तिचतसृभिरिदमापउदुत्तममुं चंत्ववभृथेत्यंतेचैतन्निमज्योन्मज्याचम्यदमैंः पावयेदापोहिष्ठेतितिसृभिरिदमापोहविष्मतीदेंवीरापइतिद्वाभ्यामापोदेवीद्रुपदादिवरांनोदेवीरपांरसमपोदेवीः पुनंतुमेतिनवभिः चित्पतिर्मेत्योंका
For Private And Personal