________________
Shri Mabave in Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagar
Gyanmandir
आचाररत्न कमक्षताश्चतैलंमधुब्राह्मणकन्यकाश्च । श्वेतानिपुष्पाणितथाशमींचहुताशनंचंदनमर्कबिंवम् । अश्वत्थवृक्षचसमालभेतततश्चकुर्यान्निजजातिधर्मान् ।
चतु. कृ. नित्यदानांतकर्माष्टधाविभक्तदिनाद्यभागेकार्यम् । तदुक्तंनारसिंहे-दिवसस्याद्यभागेतुसर्वमेतत्समाचरेत् ॥ ॥ दिनद्वितीयभागकृत्यं ॥५४॥
दक्षः-द्वितीयेचतथाभागेवेदाभ्यासोविधीयते । चतुर्धाभक्ताहद्धितीयइतिस्मृतिरत्नावल्यां । कौम-जपेदध्यापयेच्छिष्यान्धारयेद्वैविचार येत् । समित्पुष्पकुशादीनांसकालःसमुदाहृतः॥ ॥ दिनतृतीयभागकृत्यं दक्षः-तृतीयेचतथाभागेकुर्यादर्थस्यसंग्रहम् । याज्ञव ल्क्या -उपेयादीश्वरंचैवयोगक्षेमार्थसिद्धये । इदंचशक्तस्सनियंदृष्टार्थत्वात् । मनु:-देवतान्यधिगच्छेत्तुधार्मिकांश्चद्विजोत्तमान् । ईश्वरं चैवरक्षार्थगुरूनेवचपर्वसु । छागलेयः यतीनांदर्शनंचैवस्पर्शनंभाषणंतथा । कुर्वाणःपूयतेनित्यंतस्मात्पश्येत्तुनित्यशः । अग्निचित्कपिलास जीराजाभिक्षुर्महोदधिः । दृष्टमात्राःपुनंत्येतेतस्मात्पश्येत्तुनित्यशः । विष्णुपुराणे-ततःववर्णधर्मेणवृत्त्यर्थंचधनार्जनम् । धनार्जनेप्रवासका
लनियममाह चंद्रिकायांपैठीनसिः-मासद्वयंप्रवासोस्तिपरतोनाहिताग्निवत् । आहिताग्निवदनाहिताग्नेरपिमासद्वयमेवप्रवासः । I&II अथदिनचतुर्थभागेमध्याह्नलानम् । तच्चदिवसचतुर्भागे । तथाचदक्षः-चतुर्थेतुतथाभागेनानार्थमृदमाहरेत् । अरुकदिवाच
रेत्स्वानंमध्याह्नात्वाग्विशेषतः । यत्तुस्मृतिरत्नावल्याम्-दिनतृतीयेभागेमध्याह्नस्तानमुक्तंतत्पंचधाभागपरम् । दक्षः-प्रयतोमृदमादा यदूर्वामाईचगोमयम् । भविष्य-नात्यर्थदेहजीर्णायावंध्यायाश्चविशेषतः । रोगार्तनवसूतायानगोगोमयमाहरेत् । गृहीत्वागोमयंख च्छंस्थानेचपतितंशुभे । उपर्यधश्चसंत्यज्यप्रत्यग्रंजंतुवर्जितम् । चंद्रिकायाम्-मृत्तिकातुसमुद्दिष्टाआर्द्रामलकमात्रिका । गोमयस्यप्रमाणंतत्रे
len५४॥ धांगलेपयेत्ततः । त्रेधात्रिवारम् । प्रयोगपारिजातेदेवजानीयेच नंदायांभार्गवदिनेकृत्तिकासुमघासुच । भरण्यांभानुवारेचगजच्छा याद्वयेतथा । अयनद्वितयेचैवमन्वादिषुयुगादिषु । मृदाखानपिंडदानंनकुर्यात्तिलतर्पणम् । विवाहबतचूडासुवर्षमधूतदर्धकम् । मृदास्त्रानन
SCOCKe
For Private And Personal