________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarri Gyanmandir
रात्रौप्रवाहाभिमुखंस्नानंनवादावित्युपक्रम्य सूर्याभिमुखोमन्जेदितिसामान्यनकात्यायनोक्तेरितिहरिहरः । अघमर्षणादिसर्वेषांस्रोतोभिमुख || लम् । ततोंगुष्ठांगुलीभिस्तुश्रोत्रदृङ्नासिकामुखम् । पिधायांतःप्रतिस्रोतस्बिर्जपेदघमर्षणमितिव्यासस्मृतेः। आश्वलायनः-गृहेगृहमुखं ल विद्यादन्यत्रापिमुखंरवेः । एतद्बह्वचपरम् । अन्येषांतुवृद्धयाज्ञवल्क्यः -स्थावरेषुगृहेचैवसूर्यसंमुखमाप्लवेत् । जीवत्पितृकनिर्णये-ना भिमात्रजलेगत्वाकृत्वाकेशान्द्विधाद्विजः । जीवत्पितानकुर्वीतदक्षिणेकेशसंचयम् । वृद्धपराशरः-निरुध्यकर्णौनासांचत्रिःकृत्वोन्मजनंत तः। कृष्णभट्टीयविश्वामित्रः-नाभिमात्रेजलेतिष्ठन्सप्तद्वादशपंचवा । त्रिवारंवापिचाप्लुत्यस्नानमेवंविधीयते । हेमाद्रौसंग्रहे-गं गांगयांकुरुक्षेत्रप्रयागोदधिसंगमम् । तीर्थान्येतानिसंस्मृत्यततोमज्जेजलाशये। तत्रैवव्यासः-कुरुक्षेत्रंगयांगंगांप्रभासंनैमिषतथा । तीर्थान्ये । तानिसर्वाणिस्तानकालेभवंतुमे । तत्रैवगंगावाक्यम्-नंदिनीनलिनीसीतामालतीचमलापहा । विष्णुपादाब्जसंभूतागंगात्रिपथगामिनी ।। भागीरथीभोगवतीजाह्नवीत्रिदशेश्वरी । द्वादशैतानिनामानियत्रयत्रजलाशये । खानोद्यतःस्मरेन्नित्यंतस्यतत्रभवाम्यहम् । तीर्थस्मृतिःकृत्रिमे । ननदीषुनदींब्रूयात्पर्वतेषुनपर्वतम् । नान्यांप्रशंसेत्तत्रस्थस्तीर्थेष्वायतनेषुचेतिचंद्रोदयेदेवलोक्तः । गंगादिपुण्यतीर्थानिकृत्रिमादिषुसंस्मरेदि |तिपराशरोक्तेश्च गयादिस्मृतिःसंनिहिततीर्थाभावे । गंगायास्तुसर्वत्र । यत्रस्थानेतुयत्तीर्थनदीपुण्यतमाचया । तांध्यायन्मनसावायादन्यत्रे | ष्टविचिंतनमितिहेमाद्रीभृगूक्तेः । अन्यत्रउद्धृतजलेइतिटोडरानंदः । स्नानकालेन्यतीर्थेषुजप्यतेजाह्नवीजनैः । विनाविष्णुपदींकान्यत्स। माझघशोधनइतिनिर्णयामृतेस्कांदाच्च । प्रतापमार्तडेप्येवम् ॥ ॥
अथपरिशिष्टोक्तालानविधिः। गोमयंत्वंतरिक्षस्थंसंगृह्य भूमिष्ठंचोपर्यधश्चसंत्यज्य धौतपादपाणिमुखआचम्य संध्योक्तवदात्माभ्यु। | १ स्थावरेषुतडागादिषु । २ स्नानयुक्तःस्मरेन्नित्यंतत्रतत्रवसेद्धिसाइतिपाठः ।
Rekseeeeeeeeeeeeee
For Private And Personal