________________
Shri Mahuti Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandir
याचाररत्नं इतिकात्यायनोक्तिवैयर्थ्यापत्तेः । यत्त्वेतन्नैमित्तिकस्नानांतरेद्विवस्त्रताज्ञापकमितिनैतज्ज्ञापकायत्तंकिंतुवाचनिकं वांतरादनादावपितथापत्तेः ।। प्रातःखानं
मुक्तकेशैर्नकर्तव्यंप्रेतस्नानविनाक्कचिदितिवृद्धवसिष्ठोक्तेश्च । अतएवाचारादर्शेऽस्सानुवादत्वान्नोत्तरीयादिनिवृत्तिरित्युक्तम् । ब्रह्मद ॥२९॥
त्तिाचार्योऽपिसवस्त्रोऽहरहराप्लुत्येतिशांखायनसूत्रेसवस्त्रग्रहणंद्वितीयवस्त्रप्राप्त्यर्थमित्याह । हेमाद्रौशौनकः-तथाभ्युक्षणमाहर्तुपा
त्रमौदुंबरंदृढम् । जपार्थमक्षमालांचरुद्राक्षादिविनिर्मिताम् । एवंसंभृतसंभारःखानकर्मसमाचरेत् । अभ्युक्षणं जलम् । औदुंबरं ताम्रमयम् । याज्ञवल्क्यः -मृद्गोमयतिलान्दर्भान्पुष्पाणिसुरभीणिच । आहरेत्स्वानकालेतुस्नानार्थेप्रयतःशुचिः । इदंकातीयानांप्रातमध्याह्नयोः । आ| श्वलायनानांतुवढचपरिशिष्टे-प्रातर्गोमयेनकुर्यान्मृदामध्यंदिनेशुद्धाभिरद्भिःसायमिति । स्मृतिसारे-जलांतेतिलदीस्तुयोऽनुष्ठाना 8 | ययाचते । नानुष्ठानफलंतस्सदातुरेवहितत्फलम् । वामने-निषिच्यतीरेकुशपिंजुलानिपूर्वोत्तराग्राणिमृदंन्यसेच्च । प्रक्षाल्यपादौचमुखंचकं | ठेयज्ञोपवीतंचजलंपिबेत्रिः । यज्ञोपवीतंकंठेकृत्वात्रिःप्रक्षाल्येत्यन्वयः। पादप्रक्षालनमलस्नानबहिःकार्ये । जलंदेवगृहंचैवशयनंचद्विजालयम् । निर्णिक्तपादःप्रविशेन्नानिर्णिक्तःकथंचनेतिव्यासोक्तेः।-मलनानंबहिःकृत्वाआचम्यप्राचुखःस्थितः । प्राणायामांस्ततःकुर्यात्ततोध्यात्वा दिवाकरमितिचंद्रिकायांयमोक्तेश्च । वामने कराभ्यांधारयेदर्भान्शिखाबंधंविधायच । प्राणायामंतथाकुर्यादितिव्यासः । स्मृत्वों कारंतुगायत्र्यानिबध्नीयाच्छिखांततः । षट्त्रिंशन्मते-शिखाबंधस्तुगायत्र्यानैर्ऋत्याब्रह्मरंध्रतः । विष्णुः-संकल्पपूर्वकंत्रानंकुर्याद्विप्रः
समाहितः । मनुः-तिथिवारादिकंज्ञात्वासुसंकल्प्ययथाविधि । खायादितिशेषः । व्यासः-स्रोतसोऽभिमुखःस्रायान्मार्जनंचाघमर्षणम् । S अन्यत्रार्कमुखोरात्रौप्रामुखोऽग्निमुखोऽपिवा । संध्यामुखस्तुसंध्यायांतथाचाद्यतयामयोः । स्रोतोभिमुखत्वंबढ्चपरम् । स्रोतसोभिमुखःसरि त्सुनायादन्यत्रादित्याभिमुखइतिबह्वचपरिशिष्टात् । कातीयतैत्तिरीयादीनांसर्वत्रार्काभिमुखनानम् । आचारदर्पणेप्येवम् । तेषामपि
For Private And Personal