________________
Shri Masih Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandir
ऽर्थात् । वासुदेवेदक्षिणोर्ध्वप्रभृतिशंखचक्रपद्मगदाः। अधोक्षजेवामोर्ध्वप्रभृतितानि । नृसिंहवामाधःप्रभृतितानि । हरौदक्षिणाधःप्रभृतितानि ।
विपरीतंपचेइत्यर्थः । संकर्षणोगदाशंखपद्मचक्रधरःस्मृतः । एताश्चमूर्तयोज्ञेयादक्षिणाधःकरक्रमादितिसिद्धार्थसंहितोक्तेः । संकर्षणेदक्षि | Sणोर्ध्वप्रभृतिशंखपद्मचक्रगदाः । अनिरुद्धेवामोर्ध्वप्रभृतिताः । श्रीधरेवामाधःप्रभृतिताः । पद्मनाभेदक्षिणाधःप्रभृतिताः । अत्रमूलंहेमाद्रि
काशीखंडशिवार्चनचंद्रिकादोज्ञेयम् । वाराहे-शक्तित्रयंमत्स्यकूर्मवराहदशकंनच । अर्च्यमितिपूर्वेणसंबंधः। | पंचायतनपूजासारेपाझे-खमंत्रेणबुधैःपूज्यःखकैानैःस्वमुद्रया । शालग्रामनायंनियमइत्युक्तंस्कांदे-पूज्यानिजनिजैरेवमंत्रैः
खखेष्टमूर्तयः । शालग्रामात्मकेरूपेनियमोनैवविद्यते। भारते-यामेवदेवतामिच्छेदाराधयितुमव्ययाम् । सर्वोपायैःप्रयत्नेनसंपूजयतुसद्विजान् । लैंगे-शालग्रामशिलातुयच्छ्राद्धंक्रियतेनृभिः । तस्यब्रह्मांतिकस्थानंतृप्ताश्चपितरोदिवि । पाझे-स्कंधेकृत्वातुयोध्वानंवहतेशिलनायकम् ।। | तेनव्यूढंभवेत्सर्वत्रैलोक्यंसचराचरम् । कृतार्चनाहरेर्येनपित्रर्थमुनिसत्तम । गयायांपिंडदानंतुकृतंतेनपदेपदे । यमुद्दिश्यहरेःपूजाक्रियतेमुनि सत्तम । उद्धृतोनरकादुःखात्सयातिपरमपदम् । पित्रर्थमपिक्रियमाणाविष्णुपूजासव्येनैव एकादशाहशय्यादिदानवत् । स्कांदे-शालग्रा मनमस्कार शाख्येनापीहयैः कृतः । मद्भक्ताअपितेनैवमानमस्संतुमानवाः । हलायुधेपाझे-अपिपापसमाचाराःकर्मण्यनधिकारिणः । शाल ग्रामार्चकावैश्यनैवयांतियमालयम् । शालग्रामोद्भवंदृष्ट्वान्यस्तंढदिजनाधिप । नैवेक्षितुंशक्नुवंतिसतेयमकिंकराः । हयग्रीवपंचरात्रे| चांडालमद्यपस्पर्शदूषितावह्निनाथवा । अपुण्यजनसंस्पृष्टाविप्रक्षतजदूषिता। पुनःसंस्कार्येतिशेषः । पुनःसंस्कार शालग्रामस्यमहापूजेतिशिष्टाः ।। पदार्थादर्शेब्राह्म-खंडितेस्फुटितेदग्धेभ्रष्टेमानविवर्जिते । यागहीनेपशुस्पृष्टपतितेदुष्टभूमिषु । अन्यमंत्रार्चितेचैवपतितस्पर्शदूषिते । दशखे | तेषुनोचक्रुःसंनिधानंदिवौकसः । यागः पूजा । पशुर्गर्दभादिः । अर्चामंगादावुपवासःकार्यः । नराज्ञोवैष्णवेश्नीयात्सुरा विप्लवेतथेतिवि
१ तेषुनोचक्रःसंनिधानंदिशेत्कचित् इतिपाठः ।
For Private And Personal