________________
Shri Mah
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsager
a nmandir
लोभात्तुनधार्यम् । लोभान्नाधरयेच्छंभोर्निर्माल्यंनचभक्षयेत् । नस्पृशेदपिपादेनलंघयेन्नापिनारदेतिपाद्मात् । अग्निपुराणे-बाणलिंगेचले लौहेसिद्धलिंगेस्वयंभुवि । प्रतिमासुचसर्वासुनदोषोमाल्यधारणे । शालग्रामसंसर्गेतुनदोषः । अग्राह्यंशिवनिर्माल्यपत्रंपुष्पंफलंजलम् । शालग्रा
मस्यसंसर्गात्सर्वयातिपवित्रतामितिस्कांदवाराहोक्तः । अस्यार्थ:-पंचायतनपूजायांकांडानुसमयपदार्थानुसमयौविहायसहैवपंचानांपू ISI| जनेशालग्रामसंसर्गाच्छिवनैवेद्यभक्ष्यम् । यदाशिवेनैवेद्यपृथक्तदानभक्ष्यमिति ॥ * अत्रपुरुषार्थप्रबोधेचतुर्धाव्यवस्थोक्ता-द्विजानानिषेधोद्विजानांविधिरित्याद्या । वैदिकतांत्रिकविषयेत्यन्या । दीक्षितादीक्षित
विषयेतितृतीया । ततःसिद्धांतकृतः-ज्योतिर्लिंगंविनालिंगयःपूजयतिमानवः । तस्यनैवेद्यनिर्माल्यभक्षणात्तप्तकृच्छ्रकम् । शालग्रामोद्भवेलिंगेवा णलिंगेस्वयंभुवि । रसलिंगेतथाचसुरसिद्धप्रतिष्ठिते। हृदयेचंद्रकांतेचवर्णरूप्यादिनिर्मिते । शिवदीक्षावताभक्तेनेदंभक्ष्यमितीर्यते । इतिभवि प्योक्तेः। तथा-बाणलिंगेस्वयंभूतेचंद्रकांतदृदिस्थिते । चांद्रायणसमंज्ञेयंशंभोनैवेद्यभक्षणम् । यत्रचंडाधिकारोस्तिनभोक्तव्यंचमानवैः । चंडाधिकारोनोयत्रभोक्तव्यंतत्रभक्तितइतितत्रैवोक्तेः।-निवेदितंयद्देवेशेतच्छेपंचात्मशुद्धये । श्रद्दधानोनलोभेनचंडायद्यनिवेदितमितिवायपु राणाच ।-येवीरभद्रशपिताःशिवभक्तिपराङ्मुखाः। शंभोरन्यत्रदेवेषुयेभक्तायेनदीक्षिताः । तेषामनहमीशस्यतत्प्रसादचतुष्टयमितिशिवपुरा णाचसामान्यविधिरेतत्परएव । एतैर्विशेषवाक्यैरुपसंहारात्, अन्यथानिषेधानांनिरवकाशत्वापत्तेः । यत्तुशिवनिर्माल्यस्पर्शप्रायश्चित्तं तदेतदन्यपरम् । यत्तुशिवनैवेद्यभक्षणादेःकाम्यत्वात्तत्सकलशिवस्वभक्षणादिनिषेधवाधकत्वमिति तत्रपूर्वोक्तव्यवस्थासंभवात् फलरहितवि घिसद्भावाचेतिश्रीभट्टनारायणचरणाः । सिद्धांतशेखरे-धराहिरण्यगोरत्नताम्ररौप्यांशुकादिकान् । विहायशेषनिर्माल्यंचंडे शायनिवेदयेत् । अन्यदन्नादिपानीयंतांबूलंगंधपुष्पकम् । दद्याचंडायनिर्माल्यंशिवभुक्तंतुसर्वशः । आचार्य शिवचंडानामाज्ञामंगेतुलक्षकम् ।।
For Private And Personal