________________
Acharya Shri Kailashsa
www.kobatirth.org
l
Shri Mah
yanmandir
Aradhana Kendra
देवपूजा.
आचाररत्वं Hधनस्यभक्षणेतेषांपादोनलक्षमीरितम् । निर्माल्येभक्षितेपादलक्षतःशुद्धिरीरिता । दानंचभक्षणसमंतदर्धतदुपेक्षणे। अकामाद्भक्षणेयद्वानिर्माल्यस्यज SI
पत्सुधीः । ब्रह्मपंचकसाहस्रमर्धेनसहितंततः । कामतोभक्षणेदीक्षाप्रायश्चित्तंनचान्यतः । निर्माल्यलंघनेघोरंजपेदयुतंततः । स्पर्शश्वविक्रयस ॥८७॥
HP मोविक्रयोभक्षणेनच । स्मृत्यर्थसारे-शैवसौरनिर्माल्यभक्षणेचांद्रम् । अभ्यासेद्विगुणम् । मत्याभ्यासेपतनम् । अन्यनिर्माल्येप्यनापद्येव | मिति । अत्र-ब्रह्महापिशुचिर्भूत्वानिर्माल्यंयस्तुधारयेत् । तस्यपापंमहच्छीघ्रनाशयिष्येमहाव्रतेतिस्कांदादशुचिनानधार्य किंतुस्नात्वेति स्मार्ताः अनुपनीतेननधार्यमितिश्रीदत्तः । शिवदीक्षाहीनैर्नधार्यमितिशैवाः।माघमाहात्म्येपाझे-द्रव्यमन्नंफलंतोयंशिवखनस्पृशेत्क चित् । निर्माल्यलंघयेन्नैवकूपेसर्वतुतत्क्षिपेत् । हरनाथीयेस्मृत्यर्थसारे ब्रह्मांगलग्नविप्रेन्योविष्णवेचप्रदीयते । रुद्रांगलग्नमग्नौचदहेत्सर्व | तुतत्क्षणात् । विप्रेभ्यस्त्वथतद्देयंब्रह्मणेयन्निवेदितम् । वैष्णवंसात्वतेभ्यश्चभस्मांगेभ्यश्वशांभवम् । सौरमृगेभ्यःशाक्येभ्यस्तापिनेयन्निवेदितम् ।। वाडवेभ्यस्तुतद्देयंगणेशायनिवेदितम् । भूतप्रेतपिशाचेभ्योयत्तद्दीनेषुनिक्षिपेत् । मृगःशाकद्वीपीयोब्राह्मणइतिपंचायतनसारः । विष्णुःदेव्यैनिवेदितंकुमार्यै । विष्णवेनिवेदितंसात्वताय ब्राह्मणायवेति । सात्वतो देवलकः । पुराणे-नैवेद्यप्रतिपत्त्यर्थसात्वतश्चेन्नलभ्यते । ग्रासमात्रसमुद्धृत्यजलेग्नौवाक्षिपेदिति । यद्वासात्वतप्रतिपत्तिः साधारणप्रतिमादत्तपरा, सात्वतपूज्यदेवतादत्तपरावा । यद्योनिरत्तिनैवेद्यंदा तुश्चानवधानतः । दातातद्योनिमाप्नोतितस्माइयंतदुत्तमेइतिविष्णुरहस्योक्तेः उत्तमपदंहीनान्यपरम् । तेनोत्तमजातिनिवेदितंनीचजातिभ्यो नदद्यादित्यर्थइतिपंचायतनसारः । वस्तुतस्तुसात्वतपदंभक्तपरम् । निवेदितंतद्भक्तायदद्याझुंजीतवास्खयमितिमहापुराणात् । सर्वमेत साधारणस्थावरप्रतिमादत्तपरं रागप्राप्तपरंवेति गोविंदराजः । अतएवजाबालोपनिषदि-रुद्रभुक्तंभुजीयादित्युपक्रम्य तस्माद्राह्मणाः १ तापिने बुद्धाय । २ वाडवेभ्यः अनुपनीतब्राह्मणेभ्यः ।
200000000000000002040299937
For Private And Personal