________________
Shri Malo
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa
yanmandir
शिवनिर्माल्यभक्षयंतीत्युक्तम् । अत्रब्राह्मणग्रहात्तदन्यस्यनिषेधः । अतएवपाझे-शिवस्यैवतुपूजापिभक्त्याधेयाद्विजातिभिः । विष्णुनैवेद्यम क्षणमुक्तं गारुडे-पादोदकंपिबेन्नित्यनैवेद्यंभक्षयेद्धरेः । पाझे-गौरीप्रतिशिवः-अग्निष्टोमसहस्रैश्चवाजपेयशतैरपि । तत्फलंलभतेदेवि विष्णोनैवेद्यभक्षणात् । कौमें मध्याह्नेविधिवत्पूज्यःश्रीविष्णुवैष्णवोत्तमैः । नैवेद्यशिरसानत्वाश्लोकमेतमुदीरयेत् । यस्सोच्छिष्टंहिवांच्छंति ब्रह्माद्याऋषयोऽमलाः । सिद्धाद्याश्चहरेस्तस्यवयमुच्छिष्टभोजिनः । इति । ___ अथविष्णुपूजा । तदाधारश्चनरसिंहे-अप्वग्नौहृदयेसूर्यस्थंडिलेप्रतिमासुच । षट्खेतेषुहरेःसम्यक्पूजनमुनिभिःस्मृतम् । सम्यगितिषण्णांप्राशस्त्यम् । एतच्चाधारपरिगणनं नारासिंहेवक्ष्यमाणपूजाद्वये अर्चनंवक्ष्यामीत्युपक्रम्य तयोरेवोक्तत्वात् । वाराहेकुड्यलेख्येचमेकश्चित्पटेकश्चित्तुमानवः । पूजयेद्यदिवाचक्रममतेजोंशसंभवम् । चकेशालग्रामशिलाचक्रे । तथा—प संपूजनंशस्तंशस्तंचैवतु | स्थंडिले । सर्वत्रसंप्रतिष्ठामिपूजामग्नस्त्वहंततः । पाझे-कृत्वाताम्रमयेपात्रेयोर्चयेन्मधुसूदनम् । फलमाप्नोतिपूजायाःप्रत्यहंशतवार्षिकम् ।
आधारविशेषेविधिविशेषमाह-हविषानौजलेपुष्पैर्मनसारविमंडले । ध्यानेनहृदयेबाबैगंधाद्यैःस्थंडिलादिषु । शौनकः-उत्तमा हरिपूजाप्सुमध्यमास्थंडिलेवौ । अधमाप्रतिमादौतुपूजासात्रिविधामता । भागवते-सूर्योग्निब्राह्मणागावोवैष्णवःखमरुजलम् । भूरात्मास
र्वभूतानिभद्रपूजापदानिमे । सूर्येतुविद्ययात्रय्याहविषाग्नौयजेतमाम् । आतिथ्येनचविप्रायेगोष्वंगयवसादिना । वैष्णवेबंधुसत्कृत्याहृदिखेध्या M ननिष्ठया । स्थंडिलेमंत्रहृदयैर्भोगैरात्मानमात्मनि । क्षेत्रशंसर्वभूतेषुसमत्वेनयजेतमाम् । पाद्मेअग्निहोत्रंहुतंतेनदत्तापृथ्वीससागरा । येनार्चि तोहरिश्चक्रेशालग्रामसमुद्भवे । शालग्रामशिलारूपीयत्रतिष्ठतिकेशवः । तत्रदेवाःसुरायक्षाभुवनानिचतुर्दश । शालग्रामसमीपेतुक्रोशमानसमं १ प्रहणादुक्कप्रतिपत्तिस्तदन्यपरा । अतएवतन्नैवेद्यभक्षणमुक्तपुराणेषुगारुडेपि इतिपाठः ।
SONOROM/000000000
For Private And Personal