________________
Aradhana Kendra
Shui Maha
Acharya Shri Kailasha
www.kobatirth.org
y anmandir
आचाररत्वं
देवपूजा.
॥९
॥
विशिष्यते । वनमालासहस्राद्धिचंपकापुष्पमुत्तमम् । चंपकापुष्पसाहस्रादशोकंपुष्पमुत्तमम् । अशोकपुष्षसाहस्रात्सेवंतीपुष्पमुत्तमम् । सेवंतीपुष्पसाहस्रागोजुकापुष्पमुत्तमम् । गोजुकापुष्पसाहस्रान्मालतीपुष्पमुत्तमम् । मालतीपुष्पसाहस्रात्संध्यारक्तंतुपुष्पकम् । संध्यारक्त सहस्राद्धिकुंदपुष्पंविशिष्यते । कुंदपुष्पसहस्राद्धिशतपत्रंविशिष्यते । शतपुष्पसहस्राद्धिमल्लिकापुष्पमुत्तमम् । मलिकापुष्पसाहस्राजातीपुष्पं विशिष्यते । जातीपुष्पसहस्रेणयोमालांसंप्रयच्छति । विष्णवेविधिवद्भक्त्यातस्यपुण्यफलंभृणु । कल्पकोटिसहस्राणिकल्पकोटिशतानिच । वसे द्वि ष्णुपुरेश्रीमान्विष्णुतुल्यपराक्रमः । इति । - अथद्वात्रिंशदपराधाः।वाराहे-भुक्त्वातुपरकीयान्नंतत्परस्तन्निवर्तकः । प्रथमश्चापराधोयंधर्मविघ्नायजायते १ अभुक्त्वादंतकाष्ठंच यस्तुमामुपसर्पति । अपराधोद्वितीयोयंधर्मविनायजायते २ कृत्वामैथुनसंयोग्यस्तुमास्पृशतेनरः । तृतीयमपराधतंकल्पयामिवसुंधरे ३ स्पृष्ट्वार जस्खलांनारीमस्नात्वायःप्रपद्यते । चतुर्थमपराधतंकल्पयामिवसुंधरे ४ स्पृष्ट्वातुमृतकंचैवअसत्कारकृतंतुवै। पंचमंचापराचंतनक्षमामिवसुंधरे ५ स्पृष्ट्वातुमृतकंयश्चनाचम्यस्पृशतेहिमाम् । षष्ठंतंचापराधंवैकल्पयामिवसुंधरे ६ ममार्चनस्यकालेतुपुरीषंयस्यगच्छति । सप्तमंचापराधतंकल्पया मिवसुंधरे ७ त्यक्त्वातुममशास्त्राणिवाक्यमन्यत्प्रभाषते । अष्टमंचापराधंवैकल्पयामिवसुंधरे ८ ममैवार्चनकालेतुयस्त्वसत्यंप्रभाषते । नवमं चापराधंतंकल्पयामिवसुंधरे ९ अविधानेनमांस्पृश्यमामेवप्रतिपद्यते । दशमश्चापराधोयममचाप्रियकारकः १० सक्रोधोमेस्पृशेगात्रंचित्तंकृत्वा चलाचलम् । एकादशंचापराधनसहिष्येवसुंधरे ११ अकर्मण्यानिपुष्पाणियस्तुमामुपकल्पयेत् । द्वादशंचापराधंतंकल्पयामिवसुंधरे १२ यस्तुरक्तेनवस्त्रेणकौसुंभेनोपगच्छति । त्रयोदंशचापराधंकल्पयामिवसुंधरे १३ अंधकारेतुमादेवियःस्पृशेतकदाचन । चतुर्दशंचापराधंकल्पयामि १ विष्णुपदे इति पाठः।
SCHER
For Private And Personal