________________
Shri Mahavira Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
आचाररलं
न्यासाः
॥४०॥
SSO
शूद्राचारशिरोमणौशातातपः-तत्सवितुर्वरेण्यमितिसावित्रीब्राह्मणस्य देवसवितरितिराजन्यस्य विश्वारूपाणीतिवैश्यस्येति । योग याज्ञवल्क्यः -आपोज्योतिरित्येषमंत्रोयस्तुप्रकीर्त्यते । तस्यप्रजापतिश्चर्षिर्यजुश्छंदोपिवर्णितम् । ब्रह्माग्निवायुसूर्याश्चदेवताःसमुदाहृताः॥॥ | न्यासाः चंद्रिकायाम् पादयोश्चतथाजान्वो घयोर्जठरेपिच । कंठेमुखेतथामूर्भिकमेणव्याहृतीयसेत् । भूरंगुष्ठद्वयेन्यस्यभुवस्तर्जनि काद्वये । ज्येष्ठांगुलिद्वयेधीमान्खःपदंविनियोजयेत् । करन्यासविधिकृत्वाअंगन्याससमारभेत् । भूःपदंहदिविन्यस्यभुवःशिरसिविन्यसेत् । शिखायांख पदंन्यस्यकवचेतत्पदंन्यसेत् । अक्ष्णोर्भर्गपदंन्यस्यदिग्विदिक्षुधियःपदम् । तदित्यादिपादपरम् । ततःशिरसासर्वागन्यासः ।शिरस्तस्यास्तुसर्वांगेप्राणायामपरंन्यसेदितिव्यासोक्तेः । न्यासांतरमाहचंद्रोदयेव्यासः-आपोगुह्येन्यसेज्योतिश्चक्षुष्यथरसोमुखे । अमृतंजानुनोब्रह्महृदयेभूःपदंन्यसेत् । भुवर्नाभौललाटेवरोंकारंमूर्भिविन्यसेत् । शौनकः-प्राणानायम्यविधिवद्वाग्यतःसंयतेंद्रियः । अथ संध्यामुपासिष्यइतिसंकल्प्यमार्जयेत् ॥ ॥चंद्रिकायांबृहन्मनुस्मृतौब्रह्मांडेच-नद्यांतीर्थेहदेवापिभाजनमृन्मयेथवा । औदुंबरेच सौवर्णेराजतेदारवेजलम् । कृत्वाथवामहस्तेवासंध्योपास्तिसमारभेत् । औदुंबरे ताम्रपाने । यत्तुव्यासः-वामहस्तेजलंकृत्वायतुसंध्यामुपा |सते । सासंध्यावृषलीज्ञेयाह्यसुरास्तैस्तुतर्पिताइति । तत्पात्रांतरसत्वेइतिचंद्रिकादयः । नद्यादिपरमितिवयम् । गंगायांवापिकायांवातडागे पितथैवच । वामहस्तेजलंगृह्णन्नकुर्यान्मार्जनक्वचिदितिगायत्रीरहस्येआपस्तंबोक्तेः । बहुचपरिशिष्ट-स्थिरेतूदकाशयेयावतिकर्म कुर्वीततावदुदकस्यविभागंकल्पयित्वातीर्थानितत्रावाह्येत्युक्तम् । बृहस्पतिः-धाराच्युतेनतोयेनसंध्योपास्तिबिंगर्हिता इति ॥ ॥
मार्जनं योगयाज्ञवल्क्यः -आपोहिष्ठेतितिसृभि+ग्भिस्तुप्रयतःशुचिः । नवप्रणवयुक्ताभिर्जलंशिरसिमार्जयेत् । नवप्रणवाःप्रतिपादम् । १ जानुनोश्चैवहृदये।
-900
For Private And Personal