________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa Syanmandir
सपृथक्तिलपरः । स्मृतिरत्नावल्यांवृद्धमनुः -- सप्तम्यां भानुवारेच मातापित्रोः क्षयेऽहनि । तिलैर्यस्तर्पणं कुर्यात्सभषेत्पितृघातकः । स्मृत्यर्थसारे - शोभनेशोभनदिनेन कुर्यात्तिलतर्पणम् । हेमाद्रीकालिकापुराणे — वौशुक्रेत्रयोदश्यांसप्तम्यांनिशिसंध्ययोः । श्रेयो | थींब्राह्मणोजातुनकुर्यात्तिलतर्पणम् । यदिकुर्यात्ततः कुर्याच्छुक्लैरेवतिलैः कृती । प्रयोगपारिजातेदेवजानीये – नंदायांभार्गवदिनेकृत्तिका सुमघासुच । भरण्यांभानुवारेचगजच्छायाह्वयेतथा । अयनद्वितयेचैवमन्वादिषुयुगादिषु । पिंडदानंमृदास्त्रानंनकुर्यात्तिलतर्पणम् । मन्वादियु गादिषुनिषेधेमूलंचिंत्यम् । - मन्वाद्यासुयुगाद्यासुप्रदत्तः सतिलोंजलिः । सहस्रवार्षिकींतृप्तिंपितॄणामावहेत्सदेतिकाला दर्शविरोधात् । - आसुतोयमपिस्नात्वातिलदर्भविमिश्रितम् । पितृनुद्दिश्ययोदद्यात्सगतिंपरमांलभेदिति मन्वादीः प्रक्रम्यनागर खंडाच्च । - वैशाखमासस्यच यातृतीयानवम्यसौकार्तिकशुक्लपक्षे । नभस्यमासस्यचकृष्णपक्षेत्रयोदशीपंचदशीचमाघे । इत्युपक्रम्य – पानीयमप्यत्रतिलैर्विमिश्रंदद्यात्पितृभ्यः प्रयतोमनुष्यः । श्राद्धंकृतं तेन समाः सहस्रं रहस्यमेतत्पितरोवदंतीतिहेमाद्रीविष्णुपुराणात् । बौधायनः – विवाहेचोपनयनेचौलेसति यथाक्रमम् । वर्षमर्धतदर्धचनैत्यकेतिलतर्पणम् । संस्कारेषुतथान्येषुमासंमासार्धमेवच । स्मृतिरत्नावल्यांकात्यायनः - वृद्धावनंतरश्चैव यावन्मासः समाप्यते । तावत्पिंडान्नदद्या चुनकुर्यात्तिलतर्पणम् । अत्रमदीयः संग्रह श्लोकः - पित्रोः क्षयेमनुयुगादिषुकामनंदाजन्माहशुक्ररवि | भौममधासुयाम्ये । जन्मर्क्षवह्निभगृहद्व्ययनेनिशायांसंध्यागजेचतिलतर्पणमत्यनिष्टम् । नंदाः प्रतिपत्षष्ठयेकादश्यः । यत्त्वेकादशींप्रकृत्य लघु | नारदीये – अकृतश्राद्धनिचयाजल पिंडविनाकृताइति तदेकादशीस्तुत्यर्थं पितृभिरेकादश्यांजलंपिंडोपयोगोनकृतइति । एतेनयेचैकादश्यां | श्राद्धतर्पणादिनिषेधमाहुस्तेनिरस्ताः । प्रतिगृहनिषेधेनपुत्रादीन्प्रत्यपवृत्तेः । अतएवपुत्रादिभिन्नश्राद्धादिनिषेधपरत्वमपिन । स्मृत्यर्थसारेतिथिवारसमायोगान्निषेधोय उदाहृतः । ऋषिभिस्तर्पणेनित्येनैमित्तंनतुबाध्यते । अतःसंक्रांत्यादिनिमित्तेनिषिद्धदिनादावपिगृहेतिलतर्पणकार्यं
For Private And Personal