________________
Shri Maharan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsacasu Fyanmandir
BROPOSAROSAROADASADAOSS
पद्मंचदक्षिणे । हलायुधे-वामेबाहौगदांपग्रंशंखचक्रंचदक्षिणे । उपर्यधःक्रमोक्तेनधृत्वापापक्षयोभवेत् । हृदयेवाललाटेवाविलिखेन्मत्स्य कच्छपौ । मंत्रमष्टाक्षरंवापिनीयतेतस्यकेशवः । रामार्चनचंद्रिकायां ललाटेतुगदाधार्यामूर्ध्निचापःशरस्तथा। नंदकश्चैवहृन्मध्येशंखच क्रेभुजदये । प्रयोगपारिजातेसायणीयेचशंखः-चक्रांकितःसदातिष्ठेन्मद्भक्तःसर्वदाशुचिः । अनयोर्व्यवस्थासूतसंहितायाम्वेदमार्गकनिष्ठानांवेदोक्तेनैववर्त्मना । ललाटेभस्मनातिर्यत्रिपुंडूंधार्यमेवहि । विष्ण्वागमादितंत्रेषुदीक्षितानाविधीयते । शंखचक्रगदापूर्वैरं कनंनान्यदेहिनाम् । वेदमार्गकनिष्ठस्तुमोहेनाप्यंकितोयदि । पतत्येवनसंदेहस्तथापुंड्रांतरादपि । अत्रैषाव्यवस्था-शुद्धवैदिकेनशिवम क्तेनविभूतिरेवधार्या । शुद्धवैदिकेनविष्णुभक्तेनगणपत्यादिभक्तेनचतिलकोधार्यः । तांत्रिकवैदिकवैष्णवेनत्वच्छिद्रतिलकश्चक्रादिचधार्यम् । तांत्रिकवैदिकेनशैवेनविभूतिस्तिलकश्चविभूतिमात्रंवाधार्यम् । शुद्धतांत्रिकेणविष्णुभक्तेनसच्छिद्रतिलकश्चक्रादिचधार्यमिति । यत्तुविष्णुःशंखचक्रायंकनंचगीतनृत्यादिकंतथा । एकजातेरयधर्मोनजातुस्याद्विजन्मनः । शंखंचक्रंमृदायस्तुकुर्यात्तप्तायसेनवा । सशूद्रवद्वहिष्कार्यःसर्वस्माद्विजकर्मणइति । यच्चाश्वलायन:-यथाश्मशानजंकाष्ठमन,सर्वकर्मसु । तथाचक्रांकितोविप्रःसर्वकर्मसुगर्हितइति । यच्च यस्तुसं तप्तशंखादिलिंगचिह्नतनुर्नरः । ससर्वयातनाभोगीचांडालोजन्मकोटिषु । द्विजंतुतप्तशंखादिलिंगांकिततद्नरः । संभाष्यरौरवंयातियावदिंद्राश्च तुर्दशेतिबृहन्नारदीयंतच्छुद्धवैदिकपरम् । सूतसंहितावाक्येनवैदिकस्यचक्रादिधारणनिषेधादनेनतांत्रिकस्यापितन्निषेधेशंखचक्रादिविध्या नर्थक्यापत्तेः । नचतस्यशूद्रविषयत्वेनसावकाशत्वम् । शंखवाशंखचक्रवातथापंचायुधानिवा । धारयित्वाथविप्रोवब्रह्मकर्मसमारभेदिति | नृसिंहप्रसादेपाझेन, ब्राह्मण क्षत्रियोवैश्यःशूद्रोवायदिचेन्नरः। शंखचक्रांकिततनुःशिरसामंजरीधरः । गोपीचंदनलिप्तांगोदृष्टश्चेत्तदर्घकुत इतिकाशीखंडेन,दक्षिणेचभुजेविप्रोबिभृयाद्वैसुदर्शनमितिचंद्रोदयेधारणप्रकाशेचवाराहेणब्राह्मणादेरपितद्विधानात् । यत्त्वत्रविप्रा
आ०र०७
For Private And Personal