________________
Shri Mahalin Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सानामिकांगप्रैर्ललाटेयपिंडकम । तत्रिपुंडंभवेच्छस्तंमहापातकनाशनम् । केदारखंडे-ललाटेंगुष्ठरेखाचआदौभाव्याप्रयत्नतः । मध्यमांव लिलकवि.
जयित्वातुअंगुलीद्वयकेनच । एवंत्रिरेखासंयुक्तंललाटेयस्यदृश्यते । सशैवःशिववज्ज्ञेयोदर्शनात्पापनाशनः । पुरुषार्थप्रवोधे-श्रौतभस्मति
जामुख्यंस्मार्तगौणंप्रकीर्तितम् । श्रौतंभस्मतथास्मातद्विजानामेवकीर्तितम् । औपासनसमुत्पन्नंगृहस्थानांविशेषतः । समिदग्निसमुत्पन्नंधार्यवै। IS ब्रह्मचारिणा । शूद्राणांश्रोत्रियागारेपचनाग्निसमुद्भवम् । अन्येषामपिसर्वेषांधार्यदावानलोद्भवम् । अपक्कमतिपक्कंचसंत्यज्यभसितंसितम् ।।
आदायवाससालोड्यभस्माधारेविनिक्षिपेत् । चंद्रोदयेशैवे-तर्जन्यनामिकामध्यस्त्रिपुंडूंतुसमाचरेत् । पंचांगुलैयसेन्मूर्भिप्रणवेनतुमं| प्रतः। अंगलैर्विन्यसेद्धालेशिरोमंत्रणदेशिकः । सव्येनदक्षिणेकर्णेवामदेवेनवामतः । अघोरेणतुकंठेचमध्यांगुल्यास्पृशेधः। हृदयंहृदयेनैव त्रिभिरंगुलिभिःस्पृशेत् । विन्यसेदक्षिणेबाहौशिखामंत्रेणदेशिकः । वामेबाहौन्यसेद्धीमान्कवचेनत्रियंगुलैः। मध्येनसंस्पृशेन्नाभ्यामीशानाभिध | | मंत्रतः । तत्रैवक्रियासारे-भस्मनावैत्रिपुंडूंचगृहिणांजलसंयुतम् । धार्यत्रिपुंडूंस्त्रीणांचयतीनांजलवर्जितम् । वनस्थवतिकन्यानांदीक्षा हीननृणांतथा । षडंगुलायतमानमपिवाधिकमानकम् । नेत्रयुग्मप्रमाणेनभालेदीप्तंत्रिपुंड्रकम् । अग्निरित्यादिभिर्मत्रैःषद्धिराथर्वणैस्तथा । त्र्या युषेणचमंत्रेणमेधावीत्यादिनाथवा । त्रयंबकेणमंत्रेणसतारेणशिवेनच । पंचाक्षरेणमंत्रणप्रणवेनयुतेनच । चंदनायुपरिप्राज्ञोधारयेद्भस्मवैदि। कम् । लौकिकंचंदनाद्यतुभस्मोपरिनधारयेत् । सूतसंहितायाम्-ऊर्ध्वपुंड्रत्रयंनित्यंधारयेद्भस्मनामृदा । ललाटेऽहोगमेनिष्ठश्चंदनेनाथवा नरः । अागमेनिष्ठस्तांत्रिकः । धारणप्रकारेचंद्रोदयेचवाराहे-दक्षिणेतुभुजेविप्रोविभृयाद्वैसुदर्शनम् । सव्येतुशंखंबिभृयादितिवेद विदोविदुः । क्षत्रादेस्तुब्रह्मांडे-चक्रंचदक्षिणेबाहौशखंवामेपिदक्षिणे । गदांवामेगदाधस्तात्पुनश्चक्रंचधारयेत् । शंखोपरितथाप-पुनः
Toll॥३६॥ । १ माधवीत्यादिनेतिपाठः।
तायाम् ऊर्ध्वपुंड्त्रयानवप्राविभूयाद्वैसुदर्शनम् । स शखोपरितथाप_पुनः ।
-
For Private And Personal