________________
Shri Maha Haradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag ni franmandir
घोटकः। तत्रैवहारीतः-श्लेष्मातकाशनेसांतपनमिति । अपराहारीत:-कुसुंभश्वेतवृताकंकुंभांडंचविवर्जयेत् । हेमाद्रौविष्णु:वर्जयेच्छेतवृताकमलाबूवर्तुलंत्यजेत् । श्वेतोक्तेःकृष्णवृताकस्यानिषेधइतिकल्पतरौमदनरत्नेमाधवीयेच । स्मृत्यर्थसारेपि-क्षुद्रश्वेता कटकिवृताकानिवर्जयेदिति । तत्रैव-यतिव्रतिभ्यांसदालाबुशिग्रुव॒ताकानिजातिमात्रेणवानीति । व्रतहेमाद्रावग्निपुराणे-व्रतंप्रक म्य-कूष्मांडालाबुवार्ताकपालंकीज्योत्रिकास्त्यजेत् । मदनरोपैठीनसिः-नलिकायौतकुसुंभाश्मंतकाश्चेतिशाकानामभोज्याइति । नलिकाकलंबिकेतिशूलपाणिः । तत्रैवकोर्मे-गूंजनंकिंशुकंचैवकंडरंचतथैवच । उदुंबरमलावूचजग्ध्वापततिवैद्विजः । अलाबुर्वर्तुलः । पूर्वोक्तविष्णुस्मृतेः । स्मृत्यर्थसारेप्येवम् । हारीतः-नवटप्लक्षाश्वत्थदधित्थमातुलिंगानिभक्षयेदिति । दधित्थंकपित्थम् । माधवीयेबृहद्यमः-नलिकानालिकेरीचश्लेष्मातकफलानिच । भूतृणंशिकंचैवखटांककनकंतथा । वर्जयेदितिशेषः । तत्रैवचतु विशतिमते-तृणराजफलंवल्लीभुक्त्वाचांद्रंचरेविजः । कंदमूलफलादीनिअज्ञात्वोपवसेत्तथा । याज्ञवल्क्यः -देवतार्थहविःशि|| लोहितात्रश्चनांस्तथा। लोहितपदमुभयत्रान्वितम् । तेनरक्तशिग्रुर्निषिद्धइतिमाधवः । स्मृत्यर्थसारेप्येवम् । विट्जानितंदुलीयादीनिनि | षिद्धानि । विद्जानांफलानिभक्ष्याणीत्याहबौधायन:-अमेध्येषुचयेवृक्षाउप्ताःपुष्पफलोपगाः । तेषामपिनदुष्यंतिपुष्पाणिचफलानिच। तथाचोशना:-नलिकाशणछत्राककुसुंभालाबुविभवान् । कुंभीककेबुवंताककोविदारांश्चवर्जयेत् । तथाकालप्ररूढानिपुष्पाणिचफलानिच ।
देवल:-नबीजान्युपमुंजीतरोगापदमृतेबुधः । बीजानिकृष्मांडस्वेत्युक्तंकल्पतरौमदनरत्नेच । वानुवृत्तौशंखः–कुनखीकुष्ठि S सस्पृष्टमिति । कृष्णभट्टीयेस्कांदे-आज्यपात्रेस्थितंतकंमधुमिश्रंतुयद्धृतम् । ताम्रपात्रस्थितंक्षीरंत्रपुसर्पिःसुरासमम् । आर्द्रकंसगुडंमद्यसै
१ खट्वांकछत्राकं । कनकंधत्तूरविल्वंवा ।
आ०र०१९
For Private And Personal