________________
Shri Maha
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailashishi yanmandir
प्रतिष्ठादिविधानेनविनैववसतेहरिः । सदातत्रशिलामात्रेवऋचिह्नवरानने । चक्रचिह्नइत्युक्तेरचक्रेहिरण्यगर्भादौशालग्रामशिलाकृतमूर्त्यादौच प्रतिष्ठाभवतीति पंचायतनसारः । अत्रकेचित्प्रतिष्ठावाहनयोर्मिलितयोर्देवतासंनिधिजनकत्वात्स्थापितदेवेष्वप्यावाहनमित्याहः । तन्न । आवाहनात्पूर्वपादस्पर्शादावपिदोषाभावप्रसक्तेः । मालादिदानेपुण्याभावापत्तेश्च । अतो नावाहनम् । पंचायतनसारेतुदेवतायाव्यासंगां तराभावध्यानार्थप्रतिष्ठितदेवतायामप्यावाहनमित्युक्तम् । अन्येतुप्रतिष्ठयादेवसन्निधियोग्यताक्रियतेआवाहनेनतत्सन्निधिरित्याहुः । दैशिकसानिध्येपिबौद्धसान्निध्यार्थमावाहनमितिभट्टदिनकरः। स्मृतिसारेपुराणेच-उद्वासावाहनेनस्तःस्थिरायामुद्धवार्चने । अस्थिरायांविकल्पास्यात्स्थंडिलेतुभवेद्वयम् । सपनंचाविलेख्यायामन्यत्रपरिमार्जनम् । पंचायतनसारनंदिपुराणे-स्थिरलिङ्गेऽनलेतोयेहृदयेसूर्यमंडले । आवाहनादिचत्वारिकुर्यान्नोद्वासनंतथा । तत्रैवपाद्मे-शालग्रामशिलायांचनावाहनविसर्जने । देवीपुराणे-पाद्येश्यामाकर्वाचविष्णुकांता दिरिष्यते । गंधपुष्पाक्षतयवकुशाग्रतिलसर्पपाः । तत्रैव-बिल्वरक्ताक्षतैःपुष्पैर्दधिदूर्वाकुशैस्तिलैः । सामान्यःसर्वदेवानाम?यंपरिकीर्तितः । | अभावेदधिदूर्वादेर्मानसंवाप्रकल्पयेत् । रक्तंकुंकुमम् । पुष्पसारसुधानिधौ-इक्षुर्मधुघृतंचैवपयोदधिसहैवतु । प्रस्थप्रमाणवाग्राह्यमधु-||
पर्कमिहोच्यते । पंचायतनपूजासारे-जातीलवंगकंकोलान्याचमनीयद्रव्याणि ॥ I अथस्लानं । बृहन्नारदीये-वादित्रनिनदैरुच्चैर्गीतमंगलनिःस्वनैः । यःनापयतिदेवेशंजीवन्मुक्तोभवेद्धिसः । वादित्राणामभावेतपूजा कालेचसर्वदा । घंटाशब्दोनरैःकार्यःसर्ववाद्यमयीयतः । योगिनीतने-शिवागारेझलकंचसूर्यागारेचशंखकम् । दुर्गागारेवंशवाद्यमधुरींचन वादयेत् । स्कांदे-वेणुवीणास्वनैश्चैवकुर्यात्तुस्नपनहरेः । शिवशंखेननस्त्रापयेत् । नशिवंशंखवारिणेतिपंचायतनसारेवचनात् । सर्वत्रैव १परिकल्पितः । २ झलकं कांस्यतालवाद्यम् । ३ मधूरीवेणुवाद्यम् ।
32000000000000000
१३ आ०२०
॥
For Private And Personal