________________
in Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailasha Gyanmandir
आचाररत्नं
॥२२॥
स्मृतिमंजा-रजखलाचतुर्थेविसूतिकादशमेहनि । खानात्पूर्वबंधमोक्षेनिंद्येष्वपिचरेदिति । बंधोनिगडः ॥॥ अथविहितनिषिद्धा दंतधाव. नि-खर्जूरपीलुवटबिल्वकदंबबंधूकाश्वत्थकिंशुकमधूकशमीचजातिम् । अर्ककरंजकुटजावथतिंतिणींचनिर्गुड्युदुंबरविशोकककोविदारान् । विद्वानेतान्सदाविद्यात्प्रतिषिद्धविधित्सितान् । अत्रदंतधावनकरणत्वेनसामान्यप्राप्तौविशेषविधिनाशेषनिषेधेसतिपुननिषेधःप्रतिनिधित्वेनग्रहणं । नेत्यर्थकोमाषनिषेधवदित्याचारचंद्रोदयः । विहितनिषिद्धेषुविकल्पइतिकश्चित् । तन्न । व्यवस्थासंभवेविकल्पायोगात् । वयंतुविहितग्रहणेन | तदन्यनिषेधेसिद्धेपुनस्तद्ब्रहणंविहितालाभेनिषिद्धान्यग्रहार्थविहितनिषिद्धान्यालाभेविहितनिषिद्धग्रहार्थतगणनमितिब्रूमः । नारदः-आस नेशयनेयानेपादुकादंतधावने । पलाशाश्वत्थकौवज्यौसर्वकुत्सितकर्मसु । धर्मसारे-स्त्रीसंगखादनंपानंखाध्यायक्षरकर्मच । नकुर्यातसं घर्षतैलेशिरसिसंस्थिते । यमः-चतुर्दश्यष्टमीदर्शपूर्णिमासंक्रमेरवौ । एषुस्त्रीतैलमांसानिदंतकाष्ठंचवर्जयेत् । भविष्ये-दशम्यांदंतकाष्ठे नजिहांलेखयतेयदा । एकादशीविधानायनिराशःस्याद्यमस्तदा । वृद्धमनुः-गतेदेशांतरेपत्यौगंधमाल्यांजनादिच । दंतकाष्ठंचतांबूलंवर्जये द्वनितासती । प्रयोगपारिजातेदक्षः-अंजनाभ्यंजनेस्नानप्रवासंदंतधावनम् । नकुर्यात्सातवानारीग्रहाणामीक्षणंतथा । संवतः-वौ विवाहआशौचेवर्जयेदंतधावनम् । मरीचिः-नाद्यादजीर्णवमथुश्वासकासज्वरादितः । गोभिल:-श्राद्धेयज्ञेथनियमेनभक्ष्यप्रोदितेरवौ ।। यमः-मध्याह्नस्त्रानवेलायांयोभक्षेतधावनम् । निराशास्तस्यगच्छंतिदेवताःपितरस्तथा । अत्रपोदितेइतिमध्याह्नेपितन्निषेधेसिद्धेमध्याह्ननि षेधोदोषाधिक्यार्थइतिकेचित् । वस्तुतस्तुमध्याह्नेतन्निषेधस्तत्पूर्वप्रोदितेपितत्प्राप्त्यर्थः । अन्यथानिषेधवैयर्थ्यादितियुक्तम् । श्राद्धेदंतधावन
॥२२॥ निषेधस्तुकर्तुरेव । श्राद्धभुझातरुत्थायप्रकुर्यातधावनम् ।श्राद्धकर्तानकुतिदंतानांधावनंबुधइतिप्रचेतोवचनात् । अविभक्तानांज्येष्ठस्यक र्तृत्वेपिफलभाक्त्वात्फलिसंस्काराइंतधावनवर्जनादयःसर्वेषाम् । एवंप्रतिनिधेरपि। श्राद्धशिष्येणपुत्रेणतदन्येनापिकारयेत् । नियमानाचरेत्सो
For Private And Personal