________________
Shri Mahalin Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsapesti Gyanmandir
रूपावतिमुक्तजंबूप्लक्षान्कषायंकटुकंटकंच । गृहीतशुद्ध्यैदंतानामन्यांस्तत्रविवर्जयेत् । आम्रातकआंबाडाइतिप्रसिद्धः । सर्बोरालइतिप्र सिद्धः । राजादनंचारोली । कदरःश्वेतसारःखदिरः । खदिरोरक्तसारः । अतिमुक्तजंमोगरावेलीइतिमध्यदेशे । मधूकोज्येष्ठीमधुः ।। संग्रहे-अपामार्गेधृतिर्मेधाप्रज्ञाशक्तिर्वपुःशुचिः । अंगिराः-प्रक्षाल्यभक्त्वातज्जह्याच्छुचौदेशेसमाहितः । जातकर्य:-ईशान्य भिमुखःकुर्याद्वाग्यतोदंतधावनम् । कृत्यरत्नेगर्ग:-प्रामुखस्यधृतिःसौख्यंशरीरारोग्यमेवच । दक्षिणेनतथाकार्यपश्चिमेनपराजयः । उत्तरेणगवांनाशःस्त्रीणांप्रेष्यजनस्यच ॥ ॥ अथनिषिद्धानि । मदीयाःश्लोकाः-श्लेष्मातकःपिप्पलितिंदुकौपारिजातरिष्टाक्रमुकेंगु| दीच । कार्यासभव्यौशणपारिभद्रौकुशेष्टकेवैबकुलश्वशुष्कम् । शाल्मल्यक्षौशिग्रुमोचानखानिकाशोलोष्ठसैंधवंचांगुलिश्च । मुक्त्वांगुष्ठानामिके शिंशपायामृत्स्नापर्णागारपाषाणताणम् । कुंभोविभीतकधवौसिकताश्वमल्योनिर्गुडिगुग्गुलपटोकनकश्चकच्छूः । नंदास्वष्टमिरंध्रयोव्रतदिनेदर्शेर वौभूमिजेश्राद्धजन्मदिनेचतुर्दशियुगेकांतौव्यतीपातके । द्वादश्यांनिजजन्मभेपरतरेतत्पूर्वभेपौर्णमास्यांमांगल्यदिनोपवासदिनयोश्छायासुतेवा भृगौ । प्रतीचीमुखोदक्षिणाशामुखोवाद्विजानांविशुद्धिनकुर्यादमीभिः । अत्रमूलंपृथ्वीचंद्रादिषुस्पष्टम् । पारिभद्रोनिंबतरुरित्यमरः । रक्त मंदारइतिहिमाद्रिः। यत्तुश्राद्धकाशिकायांस्मृतिः-शणशाकंमृतमांसंकरेणमथितंदधि । अंगुल्यादतसंघर्षस्तुल्यंगोमांसभक्षणैरिति
तदंगुष्ठानामिकान्यपरम् । इष्टकालोष्ठपाषाणैरितरांगुलिभिस्तस्था । मुक्त्वात्वनामिकांगुष्ठौनकुर्यादंतधावनमितिचंद्रिकायांवृद्धयाज्ञव लाल्क्योक्तेः। वाराहे-अज्ञातपूर्वाणिनदंतकाष्ठान्यद्यान्नपत्रैश्चसमन्वितानि । नयुग्मपत्राणिनपाटितानिनचाशुष्काणिविनात्वचाच । आ श्वलायन:-दीक्षितोब्रह्मचारीचयतिश्चविधवांगना । नित्यमद्याइतकाष्ठममायांतुविवर्जयेत् ॥ ॥ ब्रह्मचारिणंप्रकृत्यकौर्म-नाद शैचैववीक्षेतनाचरेदंतधावनम् । अतोब्रह्मचारिणोविकल्पइतिकेचित् । वस्तुतस्तुपूर्ववाक्येब्रह्मचारिपदंनैष्ठिकपरं यतिसाहचर्यादितियुक्तम् ।
For Private And Personal