________________
Shri Mahnin Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsaga
yanmandir
औपासनं.
आचाररतं होमयात्ययेदर्शपूर्णमासात्ययेतथा । पुनरेवाग्निमादध्यादितिभार्गवशासनमिति तच्छौताग्निपरम् । दर्शपूर्णमाससाहचार्यात् । आपस्तंब:
नासतियजमानेग्राममर्यादामनीनतिहरेयुलौकिकाःसंपधेरनिति । ग्रामसीमोक्तादेवीपुराणे-नगरायोजनंखेटःखेटाग्रामोऽर्घयोजन ॥५३॥
म् । द्विक्रोशंपरमासीमाक्षेत्रसीमाचतुर्धनुः । चंद्रिकायाम्-यावंयोग्राममर्यादानद्यश्चस्युस्ताअतिक्रामंतावन्वारभेयातामाद्यतयोयदिन लौकिकाःसंपोरन्निति । जातूकमे:-विनाग्निभिर्यदापत्नीनदीमंबुधिगामिनीम् । अतिक्रामेत्तदाग्नीनांविनाशःस्यादितिश्रुतिः। चंद्रिका यांवृद्धांगिरा:-मासत्रयषण्मासादिविच्छेदेऽर्धकृच्छ्कृच्छ्रातिकृच्छ्रप्रायश्चित्तम् । भरद्वाजगृह्येपि यावत्कालमहोमीस्यात्तावद्रव्यमशे षतः । तद्देयं चैवविप्रेभ्योयथाहोमस्तथैवतत् ॥ ॥ ब्रह्मचारिणःसंध्योत्तरंकर्मोक्तं मदनरत्नेकौम-सायंप्रातर्द्विजःसंध्यामुपासीतसमाहि तः । अग्निकार्यततःकुर्यात्संध्ययोरुभयोरपि । देवताभ्यर्चनंकुर्यात्पुष्पैःपत्रेणवांबुना । तत्रैवलौगाक्षिः-सायमेवाग्निमिधेतेत्येकइति । याज्ञवल्क्यः -भैक्षाग्निकार्येत्यक्त्वातुसप्तरात्रमनातुरः । कामावकीर्णइत्याभ्यांजुहुयादाहुतिद्वयम् । उपस्थानंततःकुर्यात्समासिंचंत्वनेनतु । कामावकीर्णोस्म्यवकीर्णोस्मिकामकामायस्वाहा । कामावपन्नोस्म्यवपन्नोस्मिकामायखाहेति । एतद्गुरुकार्यव्यग्रतयाअकरणेज्ञेयम् । अन्यथातु
मनुः-अकृत्वाभैक्षचरणमसमिध्यचपावकम् । अनातुरःसप्तरात्रमवकीर्णिव्रतंचरेत् । विज्ञानेश्वरोप्येवम् । सकृलोपेतुऋग्विधानेIS मानस्तोकेजपेन्मंत्रंशतसंख्यंशिवालये । अग्निकार्यविनाभुङ्क्तेनपापंब्रह्मचारिणः ॥ ॥ अथव्रत्याहनियमाः। चंद्रिकायांपुलस्त्यः
सकृत्पर्वणिसर्पिष्मद्धविष्यंलघुभोजनम् । नसायंनोपवासःस्यात्तैलामिषविवर्जनम् । आपस्तंबः-अतृप्तिश्चान्नस्ययच्चैतयोःप्रियंस्यात्तदस्मिन्न हनि जीयातामधश्वशयीयातामिति । भरद्वाजः-वर्जयेत्पर्वकालेतुस्त्रीतैलामिषवृक्षजम् । सांख्यायन:-कलहंक्रीतविक्रीतंप्रहासंबहु भाषणम् । तौर्यत्रिकंवृथाशय्यांयक्ष्यमाणोविवर्जयेत् । जाबालि: कोविदारान्कुलित्थांश्चवर्जयेत्कोद्रवांस्तथा । दंतशौचंचपूर्वेधुर्यागस्यैता
For Private And Personal