________________
Shri Maharlain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagen Fyanmandir
IS दावप्येवम् । चंद्रिकायांवैजवापः-एकेन्युदितहोमाःस्युरन्येनुदितहोमिनः। अन्येभोजनहोमाश्चपक्षहोमास्तथापरे । शौनकः अग्ना
| वनुगतेयत्रहोमकालद्वयंब्रजेत् । उभयोर्विप्रवासेवालौकिकोऽग्निर्विधीयते। स्मार्तपरमिदम् । सर्वाश्चेदनुगतानादित्योभ्युदियाद्वाभ्यस्तमियाद्वान्या |धेयंपुनराधेयवासमारूढेषुचारणीनाशेइत्याश्वलायनोक्तेः । यस्यचोभावनुगतावभिनिम्लोचेदम्युदियाद्वापुनराधेयंतस्यप्रायश्चित्तमित्याप
स्तंबाच्च । कात्यायन:-विहायाग्निंसभार्यश्चेत्सीमामुलंघ्यगच्छति । होमकालात्ययेतस्यपुनराधानमिष्यते । शौनक:-अथतत्रैववसति Ke होमकालव्यतिक्रमः । लौकिकोग्निर्विधीयेतकाठकश्रुतिदर्शनात् । प्रोषितेतुयदापत्नीपत्यौग्रामांतरंव्रजेत् । होमकालेयदिप्राप्तानसादोषणयुज्यते । वा निकांडमंडन:-अग्निहोत्रेणरहितःपंथानंशतयोजनम् । आहिताग्निःप्रयायाचेदग्निहोत्रं विनश्यति । विनाग्निभिर्यदापत्नीनदीमंबुधिगामिनी
म् । अतिक्रामेत्तदाग्नीनांविनाशःस्यादितिश्रुतिः । अब्दखयमजुह्वन्योहावयेदृत्विगादिना । तस्यस्यात्पुनराधानपवित्रेष्टिरथापिवा । होमातिक P मेप्रायश्चित्तमुक्तंकारिकायाम्-नित्यहोमेत्वतिक्रांतेसंस्कृत्याज्यंचपूर्ववत् । चतुःकृत्वागृहीत्वाज्यमनखत्याजुहोत्यथ । आद्वादशदिनादेवमूवं
विच्छिद्यतेऽनलः । प्रायश्चित्तंतुयत्प्रोक्तममित्यागोपपातके । मनुनातत्प्रकुर्वीततत्तत्कालानुसारतः। प्रायश्चित्तंकृत्वाहोमंकुर्यात् । कालातीतेषुहो मेषुउत्तरेष्वागतेषुच । कालातीतानिहुत्वैवउत्तराणिसमाचरेत् । यस्त्वतीतान्यनुक्रम्यउत्तराणिसमारभेत् । नदैवान्नैवचमुनीन्हविस्तदुपतिष्ठत इतिस्मृतिरत्नावल्यांवचनात् । पुलस्त्यः-अकालेचेत्कृतंकर्मकालंप्राप्यपुनःक्रिया । कालातीतंतुतत्कुर्यादकृतंतद्विनिर्दिशेदिति तद्वाद शाहोत्तरंज्ञेयम् । द्वादशेतिबढ़चपरम् । आपस्तंबानांतुचतूरात्रमहूयमानोनिलौकिकइत्यापस्तंबोक्तः। औपासनविच्छेदेप्रायश्चित्त माह चंद्रोदयेभरद्वाजः-एकाग्निादशाहविच्छिन्नःपुनराधयोदीर्घकालविच्छेदेऽतिकृच्छ्रमिति । विच्छिन्नोऽहुतः । यत्तुशौनकः
00000000000000000000
१ देवपूर्वविच्छिद्यतेइतिपाठः ।
For Private And Personal