________________
Shri Martin Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsaggi fyanmandir
आचाररत्नं नतुवैकल्पिकंद्रव्यांतरम् । बृहस्पतिः-प्रस्थधान्यंचतुःषष्टिराहुतिःपरिकीर्तिता । तिलानांतुतदर्धस्यात्तदर्धस्याद्भुतस्यतु । बौधायन:- औपासनं.
वीहीणांवायवानांवाशतमाहुतिरिष्यते । कात्यायन:-पाण्याहुतिर्द्वादशपर्वपूरिकारसादिनाचेत्स्रुवमात्रपूरिका । देवेनतीर्थेनचहूयतेहविःस्वं ॥५२॥
गारिणिस्वचिंषितच्चपावके । द्वादशपर्वपूरिकाद्रव्यासंभवे टोडरानंदेशंखः-आर्द्रामलकमात्रावैग्राह्याइंदुव्रतेस्मृताः । तथैवाहुतयोग्नौचशौ
चार्थेयाचमृत्तिका । बढचपरिशिष्टे-शतंचतुःषष्टिर्वाहुतिींहितुल्यानांतदर्धतिलानांतदर्धसर्पिस्तैलयोरिति । गोभिलसूत्रे कृतंचेत्प्रक्षा Kाल्यजुहुयादिति । चंद्रिकायांशातातपः-तीयतनसंसृष्टंप्रातरुत्तानपाणिना । ड्यंगुलंसमिधोतीत्यसर्वत्रजुहुयाद्धविः । चंद्रोदयेसंग्र
हे-द्रवंसुवेणहोतव्यंपाणिनाकठिनंहविः । याज्ञवल्क्यः -हुत्वाग्नीन्सूर्यदेवत्यान्जपेन्मंत्रान्समाहितः । आपत्तौ मरीचिः-प्रवसन्न ग्निहोत्रीयस्त्रिपंचाश्वाहरादितः । दातव्योहोमएकाहेसायंप्रातःपृथक्पृथक् । तथान्यास्वपिचापत्सुपक्षहोमोविधीयते । तत्प्रकारोमैत्रायणी यपरिशिष्टे-पर्वणोंतेसायंचतुर्दशचतुर्ग्रहीतानिसकृदुन्नयनमेकासमित्सकृद्धोमः सकृत्पाणिमार्जनंसकृदुपस्थानमित्येवंप्रातरिति । स्मृत्य र्थसारे-पक्षहोमानशेषान्वाशेषहोमानथापिवा । समस्यजुहुयात्तत्रप्रयोगोयंनिरूप्यते । प्रतिपद्युन्नयेत्सायमापद्यन्यत्रवादिने । यावत्यौपव सथ्याहात्याग्दिनानिभवंतिहि । तावंतिपरिगृह्णीयाच्चतुरुन्नयनानितु । एवमेवोत्तरत्रापिप्रातोमान्समस्यतु । जुहोत्यौपवसथ्याहात्यात)माव धीन्सकृत् । एवमेकत्रपक्षेयेहोमास्तेषामशेषतः । न्यूनानांवासमासःस्यान्नपक्षांतरवर्तिनाम् । सर्वथौपवसथ्याहेसायहोमः पृथग्भवेत् । तथैवय |जनीयाहेप्रातामोभवेत्पृथक् । तत्रैव-तृतीयेऽनंतरेपक्षेसमासनसमाचरेत् । आपञ्चेदनुवर्तेतदीर्घकालंकथंचन । यावज्जीवमविच्छिन्नंपक्षहो
Tem५२॥ मंसमाचरेत् । यत्तुचंद्रिकायाम् यदिपक्षहोमेनपक्षत्रयमतीयात्पुनराधेयमिति तदनापत्तिपरम् । पक्षहोमेकृतेतत्पक्षमध्येआपन्निवृत्तावाह मरीचिः-पक्षहोमानयोकृत्वागत्वाऽकस्मान्निवर्तितः । होमंपुनःप्रकुर्यात्तुनचासौदोषभाग्भवेत् । पक्षहोमानित्युपलक्षणम् । अतःशेषहोमा
000000000000000000000
For Private And Personal