________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
रौप्यपात्रेणविज्ञेयलक्षांशोनात्रसंशयः। 'सुवर्णपात्रविन्यस्तम(कोटिगुणंभवेत् । एवंलानेषुनैवेद्येबलिपूजादिषुक्रमातू । मृन्मयमत्रहस्तकृतंग्राह्यम् ।। चक्रकृतस्यासुरत्वेननिषेधात् । तथाभविष्य-कालेयकंतुरुष्कंचरक्तचंदनमेवच । यान्यात्मनःसदेष्टानियान्यशस्तान्यपाकुरु । कालेय कृष्णागरुं । कालियाकाष्ठमित्यन्ये । तुरुष्कंसिडकम् ॥ ___ अथपुष्पाणितत्रैव-पुष्पैररण्यसंभूतैःपत्रैर्वागिरिसंभवः। आत्मारामोद्भवैर्वापिभक्त्यासंपूजयेद्रविम् । पुष्पमालायाम्-जातिकुंदश मींकुशेशयकुशाशोकंबकंकिंशुकंपुन्नागंकरवीरचंपकजपानेपालिकाकुब्जकम् । वासंतीशतपत्रिकाविचकिलंमंदारमाह्वयंपीताम्रातकनागकेसरमि दंपुष्पंरवेःशस्यते । लोभ्रंकैरवमुत्पलंचसकलंसिंहास्यकंपाटलायूथीकुंकुमकर्णिकारतिलकाबाणंकदंबंजपा । काशंकेशरकेतकीमरुबकंद्रोणंत्रिसंध्याह्न | यंपुष्पंशस्तमिदंचपूजनविधौसर्वसहस्रार्चिषः। तमालतुलसीबिल्वशमी,गारजोद्भवम् । केतकीदूर्वयोर्धाच्या पत्रंदिनकरप्रियम् । पुष्पंशस्तंगराज शाल्मलीकांचनालजम् । निषिद्धविहितंसूर्येतगरकंटकारिका । गुंजापराजितोन्मत्तवराहंक्रांतयासह । भविष्ये-करवीरनृपैकस्मिन्नकार्यविनिवे दिते।दशदत्वासुवर्णस्यनिष्कानालमतेफलम्। ग्रथितेनृपशार्दूलतदेतद्विगुणंभवेत् । भक्त्यापूजयतेयोर्कमर्कपुष्पैःसितासितैः। तेजसासोर्कसंकाशोह्य कैलोकेमहीयते। जपापुष्पसहस्त्रेभ्यःकरवीरंविशिष्यते। करवीरसहस्रेभ्योबिल्वपत्रंविशिष्यते । बिल्वपत्रसहस्रेभ्यःपद्ममेकंविशिष्यते । वीरपद्मसह नेभ्योबकपुष्पं विशिष्यते । बकपुष्पसहस्रेभ्यःकुशपुष्पंविशिष्यते । कुशपुष्पसहस्रेभ्यःशमीपुष्पं विशिष्यते । सर्वासांपुष्पजातीनांप्रवरंनीलमुत्पलम् । नीलोत्पलसहस्रेणनीलोत्पलशतेनच । रक्तैश्चकरवीरैस्तुयश्चपूजयतेरविम् । वसेदर्कपुरेश्रीमान्सूर्यतुल्यपराक्रमः । शमीपुष्पंबृहत्याश्चकुसुमंतुल्यमु च्यते। करवीरसमाज्ञेयाजातीबकुलपाटलाः। श्वेतमंदारकुसुमंसितपमंचतत्समम् । नागचंपकपुन्नागमुकुराश्चसमाःस्मृताः। प्रहरंतिष्ठतेजातीकरवीरम हर्निशम् । प्रत्येकमुक्तपुष्पेणदशसौवर्णिकंफलम् ।स्रजोभिर्मुनिशार्दूलतदेवद्विगुणंभवेत् ।मुकुराणिकदंबानिरात्रौदेयानिभानवोदिवाशेषाणिपुष्पाणि
For Private And Personal