________________
Shri Maha
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
आचाररत्वं
| देवपूजा
॥८२॥
दिवारात्रौचमलिका। तथा-मलिकामालतीचैवदाकाशोतिमुक्तकः। पाटलाकरवीरंचजपाजायंतिरेवच । कुब्जकंतगरंचैवकर्णिकारःकरंटकः । चंपकोवेणिक कुंदोवालोबर्बरमल्लिका । अशोकस्तिलकोलोध्रस्तथाचैवाटरूषकः। शतपत्राणिचान्यानिबकाचविशेषतः । अगस्त्यंकिंशुकंतद्वत्पूजा यांभास्करस्यतु । तुलसीकालतुलसीतथारक्तंचचंदनम् । केतकीपुष्पपत्रंचसद्यस्तुष्टिकररवः। नकंटकारिकापुष्पंतथान्यद्धवर्जितम् । नचानातकजैः पुष्पैरर्चनीयोदिवाकरः। येषांनप्रतिषेधोस्तिगंधवर्णान्वितानिच । तानिपुष्पाणिदेयानिभानवेलोकभानवे। मुकुरो विचकिलः । अवचयोत्तरंजाती पुष्पंप्रहरपर्यंतंपूजार्हम् । भविष्ये-यथानलंघयेत्कश्चित्तपनंभास्करस्यच । तथाकार्यप्रयत्नेनलंधितंत्वशुभावहम् ॥ | अथगणेशपूजा गोविंदराजीयेभविष्ये-गणेशःपूजनान्नित्यंसर्वविघ्नानपोहति । सर्वान्कामानवाप्नोतिगणेशपूजयन्नरः। वाराहेगृहेलिंगद्वयंनाच॑गणेशत्रितयंतथा। नर्मदातीरसंभूतांस्त्रीन्गृहीनार्चयेत्सुधीः। गृहिग्रहणात्संन्यासिवतिनोर्ननिषेधः। अथदुर्गापूजाटोडरानं देभविष्यपुराणे-दिग्विभागेषुसर्वेषुकौबेरीदिशिवाप्रिया । तस्मात्तन्मुखआसीनःपूजयेत्तुसदांबिकाम् । गोविंदराजीयेभविष्येयासदापूजयेदुर्गाप्रणमेद्वापिभक्तितः। सयोगीसुमति(मांस्तस्यमुक्तिःकरेस्थिता । आपःक्षीरंकुशाग्राणिअक्षतादधितंदुलाः । सहसिद्धार्थकादूर्वा कुंकुमरोचनामधुः। अर्कोयंकुरुशार्दूलद्वादशांगउदाहृतः। तथा नागकेशरकर्पूरमुरामांसीसवालका। उद्वर्तनसमाख्यातामावृणांसर्वतःप्रिया।। शिवार्चनचंद्रिकायाम्-चंदनागरुकपूरकाश्मीरैरोचनान्वितैः। ससिहकजटामांसीसटीभिःशक्तिसंभवम् । गंधाष्टकंशुभंवश्यशक्तिमंत्रेषुयो | जयेत् । सिहकंशिलारसइतिप्रसिद्धम् ॥
अथपुनःपुष्पाणि देवीपुराणे-शृणुशक्रप्रवक्ष्यामिपुष्पाध्यायंसमासतः।ऋतुकालोद्भवैःपुष्पैर्मल्लिकाजातिकुंकुमैः । सितरफ्तैश्चकुसुमै स्तथापश्चपांडुरैः। किं कैस्तगरैश्चैवकिकिरातैःसचंपकैः। बकुलैश्चैवमंदारैः कुंदपुष्पैस्तिरीटकैः। करवीरार्कपुष्पैश्वशांशपैश्चापराजितैः। सितस्तै
9099298993e
॥८२॥
For Private And Personal