________________
Shri Mah
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashes
Gyanmandir
Reccceeseeroeडव
हेमरूप्यमयंपात्रंताम्रकांस्यसमुद्भवम् । पितृणांतपणेपात्रंमृन्मयंतुपरित्यजेत् । इदमधिकरणपात्रमितिसर्वनिबंधाः । यस्तुतर्पणेकांस्यनिषेधः |सभिन्नपरइतिस्मृतिरत्नावली । विकल्पस्तुयुक्तः । शंखलिखितौ-नेष्टकाचितेपिस्तर्पयेत् वापीकूपतडागोदपानेषुसप्तपंचत्रीन्वापिंडा नुद्धृत्यदेवपितॄस्तर्पयेदिति । एतन्नद्यभावइतिहेमाद्रिः । भारते-यइच्छेत्सफलंजन्मजीवितंश्रुतमेववा । सपितॄस्तर्पयेगामभिगम्यसरि द्वराम् । पितृगाथासुयम:-अपिनःसकुलभूयायोनोदद्याजलांजलीन् । नदीषुबहुतोयासुशीतलासुविशेषतः । हारीतः–नस्रवंतींवृथा तिक्रामेदिति । इदमपिस्वानंकृत्वातर्पणाकरणे-यस्तुतीर्थेनरःस्नात्वानकुर्यापितृतर्पणम् । पिबंतिदेहनिःस्रावपितरोस्सजलार्थिनइतिप्रघट्टके वचनात् । इदमपिख्याततीर्थपरम् ।-गिरिषुख्याततीर्थेषुनदीषुचविशेषतः । साकांक्षाःपितरोनित्यंतिष्ठंतिसलिलार्थिनइतितत्रैवोक्तेः । केचि
तु-पितृनतर्पयित्वातुनदीस्तरतियोनरः । तस्यासक्पानकामास्तेभवंतिभृशदुःखिताइतिवचनान्नद्यां वारुणस्नानाभावेपितर्पणमावश्यकमित्याहुः ।। ||बोपदेवः–तातांबात्रितयंसपत्नजननीमातामहादित्रयंसस्त्रिस्त्रीतनयादितातजननीखभ्रातरस्तस्त्रियः । तातांबात्मभगिन्यपत्यधवयुग्जाया || पितासद्गुरुःशिष्याप्ताःपितरोमहालयविधौतीर्थेतथातर्पणे । अस्यार्थः-पितामह्यादिशब्दैःपितृजननीत्वाद्युच्यतेनपितामहपत्नीत्वादीतिहेमा ||
द्विः । युक्तंचैतत् । पितृव्यमातुलमातामहपितामहाइतिसूत्रेपितामहादिशब्दस्यडामहजंतत्वनिपातनात्तस्यचस्त्रियांमातरिषच्चेतिषित्वविधैःषि दौरादिभ्यश्चेतिङीसिद्धेः पुंयोगेङीष्मावात् पितुर्मातापितामहीत्यमराच्च । प्रतिपादितंचैतद्भाष्यकाशिकारायमुकुटादौ । सपत्नभ्रातृ भगिनीपितृष्वस्रादीनांनभ्रातृत्वादिनातर्पणम् । यत्तुपित्रादित्रयमिलितमुद्दिश्यांजलित्रयंदेयमित्याचारादर्शस्तपित्रेपितामहायप्रपितामहा
येत्यादिशंखादिविरोधादुपेक्ष्यम् । सस्त्रीत्युक्तेर्मातामहाःसपत्नीकाइतित्रिस्थलीसेतौवचनाच्चतर्पणेपिमातामहानांसपत्नीकत्वेनोल्लेखइतिके लचित् । तन्न । अत्रतर्यसंग्रहेतात्पर्येणोल्लेखेतात्पर्याभावात् । मातामहीनामंजल्येकत्वत्रित्वविचारायोगात् मातुलान्यादीनांपृथक्तर्पणविधेर
eeroeoCeeeeeeeesCAREne
For Private And Personal