________________
Shri Mah
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandir
तर्पण.
आचाररत्नं TRAI नौचित्यापत्तेश्च । अथमातामहीनांचसपत्नीनामनंतरमित्यादिवाक्यविरोधाच्च । अतस्तर्पणपृथगेव । तर्पणीयत्वावच्छेदकस्यमातजनकत्वस्यो
भयत्रतुल्यत्वेनविनिगमनाविरहेणमातुलयोरिवेतरेतरसाहित्यस्यवक्तुमशक्यत्वात् । एवंश्वश्रूश्वशुरयोःपृथक्तपणं भाजनकत्वस्यावच्छेदकस्यामे ॥६४॥
दात् ।मातुलान्यास्तुनपृथक्तर्पणं मातुलस्यतत्संबंधघटकत्वात् । यदपि मातुलानीचदुहितेतिमातुलान्याःपृथक्श्रवणतन्मातुलस्यसपत्नीकत्वेनै वतर्पणेउपपन्ननपृथकृतर्पणगमकम् । एवंपितृव्यभ्रातृपुत्रपत्नीनामपि । एवंपितृष्वसुःसभर्तृकायास्तर्पणं तस्यास्तत्संबंधघटकत्वात् । यत्तपितष्वसश्च तद्भर्तुरितिगारुडंतत्पूर्ववदेवोपपन्नम् । एवंमातृष्वसृभगिनीपुत्रीणामपि। मागिनेयदौहित्रयो पृथक्तर्पणं किंतुभगिनींसापत्यां पुत्रींसापत्यामि येव । पैतष्वसेयमातुष्वसेयमातुलादीनांतुपृथक् बंधुत्वस्यावच्छेदकस्यभेदातू । भागिनेयत्वंहिभगिन्यपत्यत्वम् । बंधुत्वंतनपैतष्वसेयादि समनियतं परस्परव्यभिचारात् । बंधवस्त्वात्मपितृमातृबंधवः । केचित्तुसर्वेषांपृथकतर्पणमाहुः । भ्रातुर्येष्ठस्यैवतर्पणनकनिष्ठस्य । ज्येष्ठमा |ढेस्तर्पयेदितिहारीतोक्तोज्येष्ठग्रहणात् । यत्तुचंद्रोदयेवौधायनः-यदिस्नेहेनकुर्यातांसपिंडीकरणंविना । गयायांतुविशेषेणज्यायानपि । समाचरेदिति तत्सपिंडीकरणपर्युदासाद्दशाहांतकृत्यपरम् । अन्यथापुनर्गयाश्राद्धविधिवैयर्थ्यात् । अन्याभावेकुर्यादेव। एवंपत्रस्यापि । नच मातानचपिताकुर्यात्पुत्रस्यपैतृकमितिकात्यायनोक्तेः-अन्याभावेकुर्यादेव । एवंपन्याअपि । नपत्यैतुपतिर्दद्यादेषधर्मःसनातनइतिस्मति रत्नावल्यांवचनात् पल्यैचापिपतिर्दद्यादितिगयायातुर्विधानाच्च अन्याभावेकुर्यात् । पितृष्वस्रादिसत्वे नतद्भादितर्पणंद्वारलोपात । मात | लादिसत्वे नतत्स्त्रीणाम् । जननीसत्वेसपत्नमातृमरणेपितस्याएवतर्पणं नमातामह्यादीनांजनन्यास्तत्रद्वारत्वात् । नचपितृपत्यःसर्वामातरइति तासामपिद्वारत्वम् । उत्पादकब्रह्मदात्रोगरीयान्ब्रह्मदःपितेत्युक्तेर्जीवत्यपिजनकेब्रह्मदश्राद्धतर्पणाद्यापत्तेः । नचैवंमातृमरणे पितामहीसत्वेसप त्रपितामहीमरणेपिनप्रपितामहीतर्पणस्यात् । यस्यपिताप्रेतःस्यादितिश्राद्धन्यायेनोपपत्तेः । भारते-ज्येष्ठामातृसमाचैवभगिनीभरतर्षभ ।
॥६॥
For Private And Personal