________________
Shri Maha n Aradhana Kendra
www.kobairth.org
Acharya Shri Kailash
Gyanmandir
भ्रातुर्भार्याचतद्वत्स्याचसापाल्येस्तनंपिबेत् । स्तनपानमुभयोःशेषइतिकेचित् । एकाधीतर्गतत्वेनभ्रातृपत्याएवेत्यन्ये । वयंतुनपूर्वशेषवाक्य भेदेनयोजयामः । यस्याःस्तनंपिबेत्सायाकापिमातृसमातस्याअपितर्पणम् ॥ ॥ विधवायाविशेषः काशीखंडे-तर्पणंप्रत्यहंकुर्याद्भ तुःकुशतिलोदकैः । तत्पितुस्तत्पितुश्चापिनामगोत्रादिपूर्वकम् । इदंपुत्रपौत्राभावपरमिति पितामहचरणाः । मदनपारिजातेप्येवम् । हे। माद्रौ-यामुष्यायणकादाभ्यांपिंडोदकेपृथक् । तर्पणंसंन्यासिनानकार्यम् । नकुर्यात्सूतकंभिक्षुःश्राद्धपिंडोदकक्रियामितित्रिस्थली सेतौवचनात् । शंखः-पूर्वाग्रैस्तर्पयेद्देवानुदगग्रैश्चमानवान् । तानेवद्विगुणीकृत्यतर्पयेत्प्रयतःपितॄन् । हेमाद्रौनारदीये-तर्पणादीनि | कार्याणिपितॄणांयानिकानिचित् । तानिस्युर्द्विगुणैर्दमैं समपत्रैविशेषतः । दक्षः-अप्रैस्तुतर्पयेद्देवान्मनुष्यान्कुशमध्यतः । पितृस्तुकुशमूलाग्रै| विधिःकौशेयथाक्रमम् । काशीखंडे-अंगुष्ठद्वयमध्येतुकृत्वादर्भानृजून्द्विजः । कव्यवाडनलादींश्चपिवृन्दिव्यान्प्रतर्पयेत् । प्राचीनावीति कोदभैंगुिणैस्तिलमिश्रितैः । शंखः-विनारूप्यसुवर्णेनविनाताम्रतिलेनच । विनादर्भश्चमंत्रैश्वपितॄणांनोपतिष्ठते । हेग्नाचसहयद्दत्तंक्षीरेण मधुनाथवा । तदप्यक्षय्यतांयातिपितॄणांतुतिलोदकम् । रामायणे-पादशौचंविनाभ्यंगतिलहीनंचतर्पणम् । सवैतत्रिजटेतुभ्यंयच्चश्राद्धम eli दक्षिणम् । सत्यव्रतः-खड्गमौक्तिकहस्तेनकर्तव्यंपितृतर्पणम् । मणिकांचनद8निशुद्धेनकदाचन । अत्रसंभवेसमुच्चयः । एषामन्य तमेनापियुक्तपाणिःसमाचरेत् । द्वाभ्यांवाथत्रिभिर्वापिसर्वेषांतर्पणंबुधइतिहेमाद्रौमरीच्युक्तेः । तिलानामप्यलाभेतुसुवर्णरजतादिकम् । तदभावेनिषिचेत्तुदर्भमत्रेणवाप्यथेतिचंद्रोदयेयोगयाज्ञवल्क्योक्तेश्च। प्रयोगपारिजातेवाराहे-तर्जन्यांरजतंधृत्वापितृभ्योयत्प्रदी यते । अंतोस्तिपरमाणूनामस्यांतोनैवविद्यते। हारीतः कांचनेनतुपात्रेणराजतौटुंबरेणच । दत्तमक्षय्यतांयातिख नाश्मकृतेनच । मनु:राजतैर्भाजनैरेषामथवारजतान्वितैः । वार्यपिश्रद्धयादत्तमक्षय्यायोपकल्पते । भारते-अमावास्यांतुयेमाःप्रयच्छंतितिलोदकम् । पात्रमौर
For Private And Personal