________________
Shri Maha Aradhana Kendra
आचाररत्नं ॥ ६५ ॥
www.kobatirth.org
Acharya Shri Kailashs Gyanmandir
दुंबरंगृह्यमधुमिश्रतपोधनाः । कृतंभवतितैः श्राद्धंसरहस्ययथार्थवत् । खड्गपात्रादिधारणंचांजलिमध्ये । लघुपात्रं करेकृत्वासौवर्णखाङ्गमेववा । राजतंताम्रजंवापितेनसंतर्पयेत्पिवृनितिहेमाद्रौ छागलेयोक्तेः । एतेनखङ्गपात्रेणतर्पणनेतिवदन् मदनपारिजातोऽपास्तः ॥
अंजलिसंख्या । हेमाद्रौकौमें — देवतानां सर्वासामेकैकांजलिरिष्यते । तत्रैवब्रह्मांडे - अंजलिद्वितयंदद्याद्देवान्संतर्पयन्बुधः । तत्रैवविष्णुपुराणे - त्रिरपः प्रीणनार्थायदेवानामपवर्जयेत् । तथर्षीणांयथान्यायंसकृञ्चापिप्रजापतेः । ब्रह्मांडे - ऋषीणांचमनुष्याणांसकृ देवप्रदीयते । कौर्मे - ऋषीणामेकएवस्यान्मनुष्याणांद्वयंस्मृतम् । अत्रयथाशाखंव्यवस्था । शाखायामंजलिसंख्यानुक्तौविकल्पइति हेमाद्रिः । शंखः – एकैकमं जलिंदेवाद्वौद्वौतुसनकादयः । अर्हतिपितरस्त्रींस्त्री स्त्रियस्त्वेकैकमंजलिम् । हेमाद्रौ कौमै — त्रयस्त्रयः पितॄणां स्त्रीणामेकैकइ ष्यते । पितृपदेनदिव्यपितरोप्युच्यतइति पृथ्वीचंद्रः । पैठीनसिः – तिलोदकांजलींस्त्रींस्त्रीनुच्चैरुचैर्विनिक्षिपेत् । उच्चैरितिपित्र्यंजलिभ्यः | पितामहांजलयः किंचिदुच्चाः ततः प्रपितामहस्येति हेमाद्रिः । नच – यश्चैनमुत्पादयतेयश्चैनंत्रायते भयात् । यश्चास्य कुरुतेवृत्तिंस वैते | पितरस्त्रयइति भारतादेषामंजलित्रयापत्तिः । नित्यत्वबाधनेतात्पर्यात् । अन्यथासपत्नमातुरपितत्वापत्तिः । मात्रादिभ्योप्येकैकांजलि रितिश्राद्धहेमाद्रिः । वस्तुतस्तुस्त्रीपदंमात्रादिभिन्नपरम् । – मातृमुख्यास्तुयास्तिस्रस्तासांदद्याज्जलांजलीन् । स्त्रींस्त्रीन्दद्यादथान्यासांस्त्री णामेकैकमंजलिमितिचंद्रोदये शालंकायनोक्तेः । मातुस्त्रीनंजलीन्दद्यादन्यासामेकमंजलिम् । सपढ्याचार्यपत्नीनांद्वौद्वौदद्याजलां| जलीनितिकाशीखंडात्सापत्नमात्राचार्यपत्नीनांत्रीन् । हेमाद्रौब्रह्मांडे – गुर्वाचार्यश्वशुराणांसुहृत्संबंधिनांसकृत् । मातामह्यादीनामेक स्त्रयोवा । -मातामह्यादिसर्वासामेकैकंतु तिलांजलिम् । दद्यात्तीर्थविशेषेणधर्मं परममास्थितइति चंद्रिकायां गारुडात् । मातृमातामहांस्तद्व त्स्त्रींस्त्रीनेवत्रिभिस्त्रिभिः । मातामहीश्चयेप्यन्येगोत्रिणोदातृवर्जिताः । तानेकांजलिदानेनप्रत्येकंच पृथक्पृथगितिमदन रत्नेव्यासोक्तेश्चेति
For Private And Personal
penses
अंजलि.
॥ ६५ ॥