________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
आचाररत्नं
प्रातःस्त्रानं
॥२६॥
शवीरणबल्वजैः । शूकधान्यतृणैर्वापिदर्भकार्यचरेविजः । सएव-काशहस्तस्तुनाचामेन्नदूर्वाभिःकदाचन । बौधायन:-हस्तयोरुभयो द्वद्वावासनेपितथैवच । लेखनेचतथाद्वौद्वौस्तरणेषोडशस्मृताः । कौशिकः-गवांवालपवित्रेणसंध्योपास्तिकरोतियः । सवैद्वादशवर्षाणिकृत संध्योभवेन्नरः । भरद्वाजः-रोम्णांपवित्रकरणेनियमोनकुशेष्विव । पाद्मे-नदर्भानुद्धरेच्छूद्रोनपिबेत्कापिलंपयः । नोचरेत्प्रणवमंत्रपुरो |डाशंनभक्षयेत् ॥ इतिश्रीमन्नारायणभट्टात्मज लक्ष्मणभट्टकृतावाचाररत्नेकुशप्रकरणम् ॥
अथप्रातःस्नानम् । शंखलिखितौ-अनश्नन्नायादिति । अनश्नन्तांबूलाधभक्षयन्नितिकल्पतरुः । हेमाद्रौकोर्मे-नित्यमभ्यु दयात्पूर्वस्नातव्यंशुद्धिमिच्छता । एषसाधारणोधर्मश्चतुर्वर्णस्यनित्यशः । स्त्रीभिःशूदैश्चकर्तव्यंमंत्रवज्यविगाहनम् ॥ ॥भारते-ब्रह्मक्ष त्रविशांचैवमंत्रवत्स्वानमिष्यते । तूष्णीमेवतुशूद्रस्यसनमस्कारकंस्मृतम् । तूष्णीमितिश्रौतस्मार्तमंत्रनिषेधेप्राप्तेनमइतिनमस्कारमंत्रोविधीयते । |सएवमृगोमयस्त्रानपिविज्ञेयः । तेनाश्वक्रांतेइत्यादिमंत्रोनेतिमदनपालः। श्रीदत्ताहिकेतु तूष्णीमितिवैदिकमंत्रनिषेधोनपौराणानामित्यु क्तम् । टोडरानंदेप्येवम् । कल्पतरुस्तु-कांगमंत्रपाठःशूद्रस्येत्याह । वस्तुतस्तुपौराणोऽपिब्राह्मणैरेवपठनीयः । शूद्रोनमइत्येवोच्चार |येदिति । शूद्रशिरोमणावप्येवम् ॥ ॥ सभर्तृकाणांस्त्रीणांनित्यस्नानमशिरस्कम् । सचैलस्नाननिमित्तेप्यशिरस्कत्वविधानात् । व्रतांगे सशिरस्कताविधानाच । जाबालि:-सततंप्रातरुत्थायदंतधावनपूर्वकम् । आचरेदुपसिनानंतपयदेवमानुषान् । श्राद्धचंद्रिकायां पराणे-चतस्रोघटिकाःप्रातररुणोदयउच्यते । यतीनांस्नानकालस्तुगंगांभःसदृशःस्मृतः । यतयो नियताः । अरुणोदयःसंध्यापूर्वकालः । संध्यायांनिषेधादितिहरिहरः । तन्न । संध्यापूर्वकालेऽपिरात्रित्वेननिषेधादित्याचारादर्शः। तदपिन । वक्ष्यमाणपराशरवाक्येनापर रात्रेसानोक्तेः । वृद्धपराशरः-उषस्युषसियत्वानंक्रियतेऽनुदितेरवौ । प्राजापत्येनतत्तुल्यंमहापातकनाशनम् । उषःकालस्तुलोहितदिगु
For Private And Personal