________________
Shri Mahavir Jaie Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagar Gyanmandir
पलक्षितकालात्प्राक्कालइतिकल्पतरुः । नागदेवाहिकेक्षेमप्रकाशेचविष्णुः - नाडिकाष पंचाशत्प्रातस्त्वेकाधिकोरुणः । उषःका लोऽष्टपंचाशच्छेषः सूर्योदयःस्मृतः। यत्तुमार्कडेयः - सूर्योदयंविनानैव खानदानादिकः क्रमः । अमेर्विहरणंचैवकत्वभावश्चलक्ष्यते । इतितदुषः कालासंभवेइतिकेचित् । उदयपदेनोषःकालोलक्ष्यतइतिवर्धमानः पृथ्वीचंद्रश्च । तेनरात्रौनकुर्यादित्यर्थः । अविहितविशेषविषयमिति | टोडरानंद: । इदं नित्यंकाम्यंच । सप्ताहंप्रातरस्त्रायीद्विजः शूद्रत्वमाप्नुयादितिवसिष्टोक्तेः । उषस्युषसीतिवीप्साश्रुतेश्च । प्रातः स्नानंह रेत्पापमलक्ष्मींग्लानिमेवच । अशुचित्वंचदुःस्वप्नंतुष्टिंपुष्टिंचयच्छतीति काशीखंडाच्च । प्रातः स्नायी भवेन्नित्यंमध्यस्त्रायी सदाभवेदितिव्या घ्रपादोक्तेर्मध्याह्नस्नानमपिनित्यमिति हेमाद्यादयः । नित्यमेवतुमध्याह्नेप्रातश्चक्कचकस्यचिदितिस्मृत्यर्थ सारान्मध्याह्ने एव नित्यमित्या चारादर्शः । कामधेनावप्येवम् । दक्षस्मृतिगारुडयोः - प्रातर्मध्याह्नयोः स्नानंवानप्रस्थगृहस्थयोः । यतेस्त्रिषवर्णस्त्रानंसकृतु ब्रह्मचारिणः । सकृदित्यशक्तपरम् । स्वायात्यातश्च मध्याह्नेब्रह्मचारीगृहीतथेति चंद्रोदयेसंग्रहोक्तेः । बहुच परिशिष्टे – स्नानंप्रक म्य तत्प्रातर्मध्याह्ने चगृहस्थः कुर्यादेकतरत्रवेति । कात्यायनः -- यथाहनितथाप्रातर्नित्यंस्त्रायादनातुरः । दंतान्प्रक्षाल्यनद्यादौगेहे चतद मंत्रवत् । अह्नि मध्याह्ने । आतुरस्यमंत्रस्नानादिवेतिपृथ्वीचंद्रः । अमंत्रवदल्पमंत्रम् । गृहेपिहिद्विजातीनांमंत्रवत्स्नानमिष्यतेइतिहे माद्रौजैमिनिस्मृतेः । साग्नेर्नद्यादावप्येवम् । अल्पत्वाद्धोमकालस्य बहुत्वात्स्नानकर्मणः । प्रातः संक्षेपतः स्नानं होमलोपोविगर्हितइति कात्यायनोक्तेः । चतुर्विंशतिमते- प्रातर्मध्याह्नयोः स्नानंगृहस्थस्यविधीयते । शक्तश्चेदुभयं कुर्यादशक्तस्त्वापराह्निकम् । तत्सशि | रस्कम् । जाबालि ः– अशिरस्कंभवेत्स्वानंस्नानाशक्तौतुकर्मिणाम् । स्मृत्यर्थसारे-चक्षूरोगीकर्णरोगीशिरोरोगीकफाधिकः । कंठस्ना नंप्रकुर्वीतशिरः स्नानसमंहितत् । मुखवऋत्वापाद कोरोगः । आयुर्वेदेपि – स्वानमर्दितनेत्रास्यकर्णरोगातिसारिषु । आध्मानपीनसाजीर्ण
For Private And Personal