________________
Shri Mahdi Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsamur yanmandir
प्रातःस्रानं
थाचाररत्नं. भुक्तवत्सुचगर्हितम् । हेमाद्रौवाराहे-त्रिभिःसारस्वतंतोयंपंचाहेनतुयामुनम् । सद्यःपुनातिगांगेयदर्शनादेवनार्मदम् । समुद्रगानां
सरितामन्यासामपियत्पयः । पावनखानदानेषुप्राजापत्यसमंस्मृतम् । रूपनारायणीयेब्राह्म-नद्यांप्रत्येकशःखानेभवेद्गोदानजंफलम् । ॥२७॥
गोप्रदानैश्चदशभिःखानेपुण्यंतुसंगमे । अग्निपुराणे-भूमिष्ठमुद्धृतात्पुण्यंततःप्रस्रवणोदकम् । ततोपिसारसंपुण्यंतस्मान्नादेयमुच्यते । तीर्थतोयंततःपुण्यंगांगपुण्यंतुसर्वतः । चंद्रिकायांयोगयाज्ञवल्क्यः त्रिरात्रफलदानद्योयाःकाश्चिदसमुद्रगाः । समुद्रगास्तुपक्ष स्यमासस्यसरितांपतिः । त्रिरात्रफलदाः नदीभिन्नजलाधिकरणकत्रिरात्रस्नानफलदाः । पक्षादावप्येवमितिरूपनारायणः। त्रिरात्रोपवासफल दाइतिहेमाद्रिः। वृद्धयाज्ञवल्क्यः -नदीनानानिपुण्यानितडागेमध्यमानिच । वापीकूपेजघन्यानिगृहेष्वत्यवराणिच । गारुडेनित्यनैमित्तिकंकाम्यंकियांगंमलकर्षणम् । तीर्थाभावेतुकर्तव्यमुष्णोदकपरोदकैः । माधवीयेगार्य:-कुर्यान्नैमित्तिकंसानशीताद्भिःकाम्य मेवच । नित्यंयादृच्छिकंचैवयथारुचिसमाचरेत् । हेमाद्रावप्येवम् । असमुद्रगताश्चापियाःकाश्चिद्विपुलोदकाः । अशोष्याग्रीष्मकालेऽपि तासुलानंसमाचरेत् । शुष्यंतियाःकुसरितोग्रीष्मेसूर्याशुतापिताः । तासुनाननकर्तव्यदृष्टतोयाखपिक्वचित् । इदंकाम्यपरम् । रूपनाराय णीयेभविष्ये-शिवलिंगसमीपस्थंयत्तोयंपुरतःस्थितम् । शिवगंगेतितज्ज्ञेयंतत्रस्नानादिवंव्रजेत् । तत्रैव-देवा दृष्टिपूतेतुस्वानंकृत्वाज लाशये । सर्वपापविनिर्मुक्ताक्षणाद्भवतिनिर्मलः । चंद्रोदयेवृद्धपराशरः-कूपेषूद्धततोयेनस्नानं कुर्वीतवाभुवि । योगयाज्ञवल्क्यःअलाभेदेवखातानांसरितांसरसांतथा । उद्धृत्यचतुरःपिंडान्पारक्येस्नानमाचरेत् । सरउत्सृष्टम् । पराशर:-कदाचिद्विदुषामत्यानस्वात
व्यपरांभसा । पंचवासप्तवापिंडान्सायादुद्धृत्यतत्रतु । शौनकः-उद्धृत्यमृत्तिकापिंडान्दशपंचतथाक्षिपेत् । पैठीनसिः-त्रीन्पिडा Kलनुवृत्यस्नायादिति । बौधायनः । निरुद्धासुतुमृत्तिंडान्कूपाच्चत्रीन्घटांस्तथा । अत्राप्रतिष्ठितमात्रेपिंडोद्धारइतिप्रांचः। तन्न । अप्रतिष्ठित |
॥२७॥
For Private And Personal