________________
Shri Ma
Aradhana Kendra
www.kobairth.org
Acharya Shri Kailasher
Fayanmandir
आचाररत्नं
देवपूजा
॥७१॥
रंशुचि । नीराजनक्रियापात्र्योहेमादिद्रव्यनिर्मिताः । तत्रैवपुष्पसारसुधानिधौ-अर्घ्यपात्रंतुवायव्येनैर्ऋत्यांपाद्यपात्रकम् । आग्नेय्यांना नकलशमीशेत्वाचमनीयकम् । मध्येतुमधुपर्कःस्यादित्येतत्पात्रलक्षणम् । चंद्रिकायामाचारादर्शचस्कांदे-नैवेद्यपात्रंवक्ष्यामिकेशवस्य महात्मनः । सौवर्णराजतंताम्रकांस्यंमृन्मयमेववा । पालाशंपद्मपत्रविष्णोरतिप्रियम् । पूर्वोक्तमृन्मयनिषेधस्तुकुलालचक्रनिष्पन्नपरः।-कुलाल चक्रनिष्पन्नमासुरंमृन्मयंस्मृतम् । तदेवहस्तघटितंस्थाल्यादिदैविकंमतमितिकल्पतरुदिवोदासीयादौवचनात् । शौनकः-पूजागृह प्रविश्याथमंडलंपरिकल्प्यच । सौवर्णचचतुरंसप्राकारंसविस्तरम् । मंडपंरचयित्वातुवितानध्वजतोरणैः । कृष्णभट्टीये-दर्शनीयामहा मुद्रापूजारंभावसानयोः । संहारमुद्राकर्तव्यापरिपूर्णे-नादिके । अधोमुखान्याहस्ताभ्यामापादतलमस्तकम् । पसारितान्यांसंस्पृश्यमहामुद्रेय मीरिता । आचारचिंतामणी-गंधादिकानिवेद्यांतापूजापंचोपचारिकी । अर्घपाद्याचमनीयमधुपर्काचमानिच । गंधादिपंचकंचेतिउपचा रादशोदिताः । षोडशोपचारास्तत्रैव-आसनंखागतंचार्घःपाद्यमाचमनंतथा । मधुपर्काचमनानवसनाभरणानिच । गंधपुष्पेधूपदीपौ। नैवेद्यचंदनंतथा । प्रयोगदीपिकायांविष्णुपुराणे-पूर्वमावाहनंप्रोक्तमासनंचततःपरम् । ततश्चपाद्यमय॑चततस्त्वाचमनीयकम् ।। स्वानंवत्रंचोपवीतंततोगंधादिचंदनम् । पुष्पंधूपंचदीपंचनैवेद्यतदनंतरम् । ततोदेयःप्रणामश्चततोदेयाप्रदक्षिणा । विसर्जनंततोदद्यादुपचारा स्तुषोडश। क्वचित्प्रणामप्रदक्षिणास्थानेतांबूलदक्षिणेउक्ते । हेमाद्रौभविष्ये-आवाहनासनार्घ्यपाद्याचमनमधुपर्कसेवाश्च । भूषणगंधाः सुमनोयुतधूपदीपभोज्यानि । प्रादक्षिण्यंस्तुतिरितिकथयंत्युपचारषोडशकम् । आचारचिंतामणावष्टादशउक्ताः-आसनावाहने चार्घ्यपाद्यमाचमनंतथा। स्नानवस्त्रोपवीतंचभूषणानिचसर्वशः । गंधपुष्पेतथाधूपदीपावन्नेनतर्पणम् । माल्यानुलेपनंचैवनमस्कारविसर्जने । पाद्याशा योःपौर्वापर्येविकल्पइतिस्मार्ताः। तत्रैव-आसनाभ्यंजनेतद्वद्वर्तननिरूपणे । संमार्जनसर्पिरादिखापनावाहनेततः । पाद्यार्धाचमनीयंचा
POSAROSASRece880062
For Private And Personal