________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarri Gyanmandir
| यज्ञस्तु आपस्तंबादिपरः । इदमापः प्रवहतधाम्नोधाम्नस्तथैवच । विमोचनेतुतीर्थस्यआप्यायस्वेतिवैजपेत् । देवागातुविदइतिकृत्वाजप्य | निवेदनम् । प्रक्षाल्यतीर्थदेशं चगत्वास्वधर्ममाचरेत् । श्राद्ध हेमाद्रावुशनाः - सर्वत्यादिष्वथाचम्य सोपानत्कोह्यसंस्पृशन् । आगतः सोद पात्रस्तुयत्वेन शुचिरेवसः । तेनोदकेनद्रव्याणिप्रोक्ष्याचम्यपुनर्गृहे । ततः कर्माणि कुर्वीतनित्यंवैयानिकानिच । शातातपः- यद्यानीतंतु सव्येन प्रोक्षयेद्दक्षिणेनतु । इति श्रीमन्नारायण० लक्ष्मण भट्टकृतेआचाररत्नेमाध्याह्निकविवरणम् ॥
अथदेवपूजा । तत्रप्रयोगपारिजातेवसिष्ठः - कौबेर्यातुधनस्थानमैशान्यांदेवतालयम् । माधवीयेदक्षः – भागेतुपंचमेदेवम चैयेत्पुरुषोत्तमम् । इति । मंत्रराजविधाने - प्रातर्होमंच कृत्वावादेवतार्चनमारभेत् । यद्वामाध्याह्निकं कृत्वापूजयेत्पुरुषोत्तमम् । इति । चं द्विकायांहारीतः - कुर्वर्तिदेवतापूजांजपयज्ञादनंतरम् । अथपूजापात्राणि । प्रयोगपारिजाते पैठीनसिः - सीसकायसपाघाण हीनभग्नपात्राणिवर्ज्यानि । हीनानि मानतः । मानं शिवरहस्ये – षट्त्रिंशदंगुलंपात्रमुत्तमं परिकीर्तितम् । मध्यमंतुत्रिभागोनं कनिष्ठंद्वाद शांगुलम् । तत्रैवदेवीपुराणे — वखंगुलविहीनं तुनपात्रंकारयेत्कचित् । कचिदितिसर्वधर्मकार्येनिषेधइतिटोडरानंदः । तत्रैव – नानावि चित्ररूपाणिपुंडरीकाकृतीनिच । शंखनीलोत्पलाभानिपात्राणिपरिकल्पयेत् । वाराहे - शृणुतत्वेनमेदेविप्रियपात्राणियानिमे । सौवर्णराज तंताम्रकांस्यं चैवतुयद्भवेत् । सर्वेभ्योभ्यधिकंता म्रतदेवममरोचते । अग्निपुराणे - मृन्मयंचतथाकांस्यमारकूटादिसंभवम् । त्रपुसीसलोहजा तमर्धपात्रं विवर्जयेत् । वैखानसग्रंथे अभिषेकपात्रमुक्तम् — अरत्निमात्र विस्तारंमध्येष्टदलसंयुतम् । प्रतिपद्मदलंमध्येसुषिराणांशतं भवेत् । अष्टोत्तरशतंवापिभूषितंमध्यतस्तथा । खचितंचमहारत्नैरेवं धारासहस्रकम् । धाराष्टकेनवायुक्तमभिषेकायकल्पयेत् । विंशत्या वाष्टभि |र्वा पिद्वाभ्यांवादशभिश्चवा । तत्रैव - पानीयपात्रं सौवर्णराजतंताम्रमेवच । वृत्तायतंसुवृत्तंवाभवेदायतमेववा । प्रस्थमानप्रमाणांभः पूरयोग्यांत
For Private And Personal
LALALALALALALALE