________________
Shri M
i n Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailas
Gyanmandir
Kदेवपूजा
आचाररत्नं
॥७५॥
निषिद्धंकेतकीद्वयम् । चंद्रिकायामप्येवम् । मदनपारिजातेविष्णुधर्म-क्रकचाख्यस्यपुष्पाणितथाधत्तूरकस्यच । कृष्णंचकुटजं चार्कनैवदेयंजनार्दने । शाल्मलंचशिरीषंचबृहतींगिरिमलिकाम् । सर्जकंचैवकूष्मांडकंचनारंचवर्जयेत् । शातातपः-देवीनामर्कमंदारौ सूर्यस्यतगरंतथा । निषिद्धमित्यर्थः । कार्तिकमाहात्म्ये-गणेशंतुलसीपत्रैर्दुर्गानैवतुदूर्वया । मुनिपुष्पैस्तुसूर्यचलक्ष्मीकामोनचार्चयेत् ।। पाने-नबिल्वेनार्चयेद्भानुनकेतक्यामहेश्वरम् । नाक्षतैःपूजयेद्विष्णुनतुलस्यागणाधिपम् ॥
तुलसीग्रहणादौविशेषः । हारीत:-स्वानंकृत्वातुयेकेचित्पुष्पंचिन्वंतिमानवाः । देवतास्तन्नगृह्णतिभस्मीभवतिकाष्ठवतू । तन्म ध्याह्नस्नानपरम् । अस्नात्वातुलसींछित्त्वादेवतापितृकर्मणि । तत्सर्वनिष्फलंयातिपंचगव्येनशुध्यति इति पाद्मोक्तेरितिचंद्रिका । अत्रतुलसीपदंपुष्पमात्रपरम् शिष्टाचारानुरोधादितिरुद्रधरः । देवयाज्ञिकनिबंधेस्मृतिसारे-श्रवणेचव्यतीपातेभौमभार्गवभानुपु । पर्वद्वयेचसंक्रांतीद्वादश्यांसूतकद्वये । तुलसींयेविचिन्वंतितेछिंदंतिहरे शिरः । कचिच्छ्रवणस्थानेवैधृतिपदम् । पाद्मे-भृग्वांगारवारेषुद्वा दश्यांपंचपर्वसु । येविचिन्वंतितुलसीतेछिंदंतिहरे शिरः । विष्णुधर्मोत्तरे-रविवारंविनादूर्वांतुलसींद्वादशीविना । जीवितस्याविनाशाय नविचिन्वीतधर्मवित् । तथा—संक्रांतावर्कपक्षांतेद्वादश्यांनिशिसंध्ययोः। यैश्छिन्नंतुलसीपत्रंतैश्छिन्नहरिमस्तकम् । विष्णुधर्म-नछिंद्या तुलसींविप्रोद्वादश्यांवैष्णवःक्वचित् । हरिभक्तिविलासे-संक्रांत्यादौनिषिद्धोपितुलस्यवचयःस्मृतौ । परंश्रीविष्णुभक्तैस्तुद्वादश्यामेवनेष्यते । अयंनिषेधोनकृष्णतुलस्याम् । तुलसीकृष्णतुलसीतथारक्तंचचंदनम् । केतकीपुष्पपत्रंचसधस्तुष्टिकरहरेरितिभविष्येकृष्णतुलस्याःपुनरु
Toll॥७५॥ पादानेनतुलसीत्वाभावात् । जीरकंकृष्णजीरकमितिवत् । पाझे-द्वादश्यांतुलसीपत्रंधात्रीपत्रंचकार्तिके । लुनातिसनरोगच्छेन्निरयानतिग हितान् । रुद्रयामले देवार्थेतुलसीछेदोहोमार्थेसमिधस्तथा । इंद्वक्षयेनदुष्येतगवार्थेपितृणस्यच । पाझे-तुलस्यमृतजन्मासिसदात्वंके
Sae
For Private And Personal